________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [६७], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
व्याख्या-स्थाप्यते इति स्थापना तया तस्यास्तस्यां वा कर्म-सम्यगभीष्टार्थप्ररूपणलक्षणा क्रिया स्थापनाकर्म, 'एक मिति तज्जास्यपेक्षया 'दृष्टान्तों निदर्शनं 'तत्र' स्थापनाकर्मणि पौण्डरीकं तु तुशब्दात्तधाभूतमन्यच, तथा च पौण्डरीकाध्ययने पौण्डरीकं प्ररूप्य प्रक्रिययैवान्यमतनिरासेन खमतं स्थापितमिति, अथवेत्यादि पश्चार्द्धं सुगमम् , लौकिकं चेदमिति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादबसेयः, तच्चेदम्-जहा हैगम्मि णगरे एगो मालायारो सण्णाइओ करंडे पुप्फे घेसूण वीहीए एइ, सो अईव अचाओ, ताहे तेण सिग्धं वोसिरिऊणं सा पुप्फपिडिगा तस्सेव उवरि पल्हथिया, ताहे लोओ पुच्छइ-किमयंति ?, जेणिस्थ पुफाणि छड्डेसित्ति, ताहे सो भणइ-अहं आलोविओ, एत्थ हिंगुसिबो नाम, एतं तं वाणमंतरं हिंगुसिवं नाम उप्पन्नं, लोएण परिग्गहियं, पूया से जाया, खाइगयं अज्जवि तं पाडलिपुत्से हिंगुसिवं नाम वाणमंतरं। दी एवं जद किंचि उड्डाहं पावयणीयं कयं होजा केणवि पमाएण ताहे तहा पच्छाएयब्वं जहा पचुपणं पवयणु
१वकस्मिन् नगरे एको मालाकारः ज्ञायिता करण्ठे पुष्पाणि ग्रहीत्वा वीभ्यामेति, सोऽतीय व्यथितः, तदा तेन शीय ब्युसज्य सा पुष्पपिटिका तस्यैवोपरि पर्यस्ता, तदा लोकः पृच्छति-किमेतदिति, येनात्र पुष्पाणि खजसि इति, तदा स भगति-अहमलोपिकः, अत्र हिशियो नाम, एतत् तत् व्यन्तरिक हितशिवं नामोत्पत्र, लोकेन परिगृहीतं, पूजा तसा जाता, स्वातिगतमद्यापि तत्पाटलिपुत्र हिशिवं नाम व्यन्तरिकम् । एवं यदि किचिद् अपभाजनाका प्रायचनिकं कृतं भवेत् केनापि प्रमावेन तदा तथा प्रकछादवितव्य यथा प्रत्युत प्रवचनोद्भावना भवति 'संजातायामपभाजनायो यथा गिरिसिद्धः कुशलबुद्धिभिः । लोकस्य धर्मश्रद्धा प्रवचनवणेन मुष्ठ कृता ॥१॥1(6) संज्ञापीडितः। बाधितः वि. प. (२) प्रक्षिसा. वि. प. (१) लोठिओ देवतया खयमवलोकितः वि. प.(४) पण प्रत्युत पि. प.
दीप अनुक्रम
~98~