________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [६५], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दीप अनुक्रम
दशवैकाथा साक्षात्परिच्छित्तिमङ्गीकृत्य 'परोक्षमपि' अप्रत्यक्षमपि, अवग्रहादिखसंवेदनतो लेशतस्तु प्रत्यक्षमेवैतत्पू १ द्रुमपु. हारि-वृत्तिः एतदुक्तं भवति-यथा अश्वादिसङ्कान्तिन देवदत्ताख्यं धर्मिणमतिरिच्य वर्तते, एवमियमप्यौदारिकाद्वैक्रियेापिका
तिर्यग्लोकावलोके परिमितवर्षायुष्कपर्यायादपरिमितवर्षायुष्कपर्याये चारित्रभावादविरतभाये च सङ्का-13 उपाया ॥४३॥
|न्तिन जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृद्धा व्याचक्षते । अन्ये तु द्वितीयगाथापश्चार्द्ध पाठान्तरतो- हरणम् न्यथा ब्याचक्षते-तत्रायमभिसम्बन्धः,-'एवं तु इहं आये' त्यादिगाथयोपायत एवात्मास्तित्वमभिधायाधुनोपायत एव सुखदुःखादिभावसङ्गतिनिमितं नित्यानित्यैकान्तपक्षव्यवच्छेदेनात्मानं परिणामिनमभिधित्स- राह-जहवस्साओं' गाथाब्याख्या पूर्ववत् ॥
एवं सउ जीवस्सवि दवाईसंकर्म पडुच्चा उ । परिणामी साहिजइ पच्चक्खेणं परोक्खेवि ॥६६॥ पूर्वार्द्ध पूर्ववत्, पश्चाईभावना पुनरियम्-न होकान्तनित्यानित्यपक्षयोईष्टाऽपि द्रव्यादिसान्तिर्देवदत्तस्य युज्यते इत्यतस्तद्भावान्यथानुपपत्त्यैव परिणामसिद्धेरिति, उक्तं च-"नार्थान्तरगमो यस्मात्, सर्वथैव न चागमः । परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितः॥१॥घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोक-IN प्रमोदमाध्यस्थ्य, जनो याति सहेतुकम् ॥२॥पयोवतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे, तस्माद्वस्तु प्रयात्मकम् ॥३॥” इति गाथाद्यार्थः ।। उक्तमुपायद्वारमधुना स्थापनाद्वारमनिधित्सुराह- ॥४३॥
ठवणाकम्मं एक दिळतो तत्थ पोंडरीअं तु । अहवाऽवि सन्नढकणहिंगुसिवकवं उदाहरणं ॥ ६७ ॥
6
~97~