________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [६३], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
FORSEE
एवं तु यह आया पश्चक्खं अणुवलब्भमाणोऽवि । सुहृदुक्खमाइपहिं गिज्झइ हेहि अस्थित्ति ।। ६३ ॥ व्याख्या-एवमेव यथा धातुवादादिभिर्द्रव्यादि 'इह' अस्मिल्लोके 'आत्मा' जीवः 'प्रत्यक्ष मिति तृतीयार्थे द्वितीया प्रत्यक्षेण 'अनुपलभ्यमानोऽपि' अदृश्यमानोऽपि 'सुखदुःखादिभिः' आदिशब्दात् संसारपरिग्रहो गृह्यते 'हेतुभिः' युक्तिभिः 'अस्ति विद्यत इति-एवं गृह्यते, तथाहि-सुखदुःखानां धर्मवाद्धर्मस्य चावश्यम-12 नुरूपेण धर्मिणा भवितव्यं, न च भूतसमुदायमात्र एव देहोऽस्थानुरूपो धर्मी, तस्याचेतनत्वात् सुखादीनां: च चेतनत्वादिति, अत्र बहु वक्तव्यमिति गाथार्थः॥
जह वऽस्साओ हत्यि गामा नगरं तु पाउसा सरयं । ओदइयाउ उबसम संकंती देवदत्तस्स ।। ६४ ॥ व्याख्या-यथाति प्रकारान्तरदर्शने 'अश्वात' घोटकात् 'हस्तिन' गर्ज ग्रामात् नगरं तु प्रावृषः शरदं। जमावृदकालाग्छरत्कालमित्यर्थे, औदयिकादू भावाद् 'उपशम'मित्यौपशमिकं 'संक्रान्तिः' संक्रमण सङ्क्रान्तिः। कस्य?-देवदत्तस्य, प्रत्यक्षेणेति शेषः।।
एवं सउ जीवस्सवि दवाईसंकर्म पडुच्चा उ । अस्थित्तं साहिजइ पचक्रण परोक्वंपि ।। ६५॥ व्याख्या-एवं' यथा देवदत्तस्य तथा, किम् ?–'सतो' विद्यमानस्य जीवस्यापि द्रव्यादिषु संक्रमः, आदि-18 शब्दात् क्षेत्रकालभावपरिग्रहः, तं'प्रतीत्य आश्रित्य 'अस्तित्वं विद्यमानत्वं 'साध्यते' अवस्थाप्यते । आह|सतोऽस्तित्वसाधनमयुक्तम् , न, अव्युत्पन्नविप्रतिपन्नविषयत्वात् साधनस्य, 'प्रत्यक्षेण' अश्वादिसंक्रमण, स-ही
SAMROICEKC
दीप अनुक्रम
दश.८
*
~96~