________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [६२], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दीप अनुक्रम
दशकागारेणं, हरिएसेण भणिअं-चोरोहि, पच्छा सो गहिओ, जहा एस चोरोत्ति । एतावत्प्रकृतोपयोगि । जहा
एतावत्मकृतापपागजहादुमपुहारि-वृत्तिः अभएण तस्स चोरस्स उवाएण भावो णाओ एवमिहवि सेहाणमुवट्ठायंतयाणं उवाएण गीअत्थेण विपरि- पिका
णामादिणा भावो जाणिअब्वोत्ति, किं एए पब्बावणिज्जा नवत्ति, पब्वाविएसुवि तेसु मुंडावणाइसु एमेव ॥४२॥
द्रव्याद्या विभासा, यदुक्तम्-"पब्वाविओ सियत्ति अमुंडावेळ न कप्पई” इत्यादि । कहाणयसंहारो पुण-चोरो सेणि
| उपायाः यस्स उवणीओ, पुच्छिएण सम्भावो कहिओ, ताहे रण्णा भणियं-जइ नवरं एयाओ विज्ञाओ देहि तो न मारेमि, देमित्ति अब्भुवगए आसणे हिओ पढई, न ठाई, राया भणई-किं न ठाई?, ताहेतं मायंगो भणइ
जहा अविणएणं पढसि, अहं भूमीए तुम आसणे, णीयतरे उचविट्ठो, ठियातो सिद्धाओ य विजाओत्ति। *कृतं प्रसङ्गेन । एवं तावल्लौकिकमाक्षिप्तं चरणकरणानुयोगं चाधिकृत्योक्ता द्रव्योपायादयः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदश्यन्त इति । तत्राप्युपायदर्शमतो नित्यानित्यैकान्तवादयोः सुखादिव्यवहाराभावप्रसङ्गेन तथा प्रत्यक्षगोचरातिक्रान्तेश्च वस्तुत आत्माभाव एवेति मा भूच्छिष्यकाणां मतिविभ्रमोऽत उपायत एवात्मास्तित्वमभिधातुकाम आह
यथाऽभयेन तस्य चौरस्थोपायेन भावो बातः एव मिहापि शक्षकाणानुपस्थाप्यमानानामुपायेन गीतार्थेन विपरिणामादिना भाषो ज्ञातव्य इति–किमेते| Tाप्रमाजनीया नवेति, प्रज्ञाजितेष्वपि तेषु मुण्डनादिषु एवमेव विकरूपः (विभाषा) "प्रजाजितः स्यादिति च मुण्डयितुं न कल्पते" कथानकसंहारः पुनः चौरः- ४ ॥ माणिकायोपनीता, प्रटेन सद्भावः कचितः, तदा राहा भणित-यदि नवरमेते विद्ये ददासि तदान मारवामि, दागीसभ्युपगते भासने स्थिती भणति, न तिष्ठतः, | राजा भणति-किन तितः । तदा तं मातको भणति-गया अविनयेन पठसि, अहं भूमौ त्यमासने, नीचतरे उपविष्टः, स्थिते सिद्धे च विद्ये इति.
~95