________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [६९], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
वस्तुनो विनाशनं प्रत्युत्पन्नविनाशनं तस्मिन्निति समासः । गान्धर्विका उदाहरणमिति यदुक्तं तदिदम्-जहा |
एगम्मि णगरे एगो वाणियओ, तस्स बहुयाओ भयणीओ भाइणिज्जा भाउज्जायाओ य, तस्स घरसमीवे मराउलिया गंधब्बिया संगीयं करेंति दिवसस्स तिन्नि बारे, ताओ वणियमहिलाओ तेण संगीयसद्देण तेसु
गंधब्धिएम अज्झोववन्नाओ किंचि कम्मादाणं न करेंति, पच्छा तेण वाणियएण चिंतियं-जहा विणवा एयाKओत्ति, को उवाओ होज्जा ? जहा न विणस्संतित्तिका मित्तस्स कहियं, तेण भण्णइ-अप्पणो घरसमीवे वाण
मंतरं करावेहि, तेण कयं, ताहे पाडहियाणं रूवए दाउं वायावेइ, जाहे गंधब्विया संगीययं आढवेति ताहे शते पाडहिया पडहे दिति वंसादिणो य फुसंति गायंति य, ताहे तेसिं गंधब्बियाणं विग्घो जाओ, पडहसद्देण यण सुब्बड गीयसहो, तओ ते राउले उचट्ठिया, वाणिओ सहाविओ, किं विग्घं करेसित्ति? भणइ-मम घरे देवो, अहं तस्स तिन्नि वेला पडहे दवावेमि, ताहे ते भणिया-जहा अन्नत्थ गायह, किं देवस्स दिवे दिवे
१ यथैकसिन् नगरे एको वणिक तस्य बहुका भगिन्यः भागिनेय्यः प्रातूजावाच, तस्य गृहसमीपे राजकुलीया गान्धर्विकाः सनीतं कुर्वन्ति दिवसे श्रीन् वारान् , ता पणिमाहिलास्तेन सझौतशम्वेन तेषु गान्धविकेषु अध्युपपन्नाः किचित्कर्मादानं न कुर्वन्ति, पवात्तेन वणिजा चिन्तितम्-यथा विनया एता इति, क उडापावो भवेत् । यथा न विनश्यन्तीतिकृत्वा मित्राय कथितं, तेन भव्यते-आत्मनो गृहसमीपे यन्तरिक कारग, तेन कृतम्, सदा पाटहिकेभ्यो रूप्यकान् दत्त्वा दावादयति, यदा गान्धर्षिकाः राशीतमाद्रियन्ते तदा ते पाटहिकाः पटहान् ददति वंशादीच स्पृशन्ति गायन्ति च तदा तेषां गान्धर्विकाणां विनो जातः, कापटहाब्देन च न भूबते गीतशब्दः, ततस्ते राजकुले उपस्थिताः, वणिक् शब्दावितः, किं विभं करोषीति !, भणति-मम गृहे देवः, अई तस्य तिखो मेलाः पटई
दापयामि, तदा ते भणिताः-यथाऽन्यत्र गायत, कि देवस्य दिवसे दिवसे
दीप अनुक्रम
~100~