________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [६९], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दीप अनुक्रम
दशवैका अंतराइयं कजह? । एवं आयरिएणवि सीसेसु अगारीसु अझोववजमाणेसु तारिसो उवाओ कायन्वो द्रुमपुहारि-वृत्तिः जहा तेसिं दोसस्स तस्स णिवारणा हवइ, मा ते चिंतादिएहिं णरयपडणादिए अवाए पावहिंति, उक्तं पिका०
च-"चिंतेई दह्वमिछह दीहं णीससह तह जैरो दोहो । भत्तारोयंग मुच्छा उम्मत्तो णे याणई मरणं ॥१॥ प्रत्युत्पन्न॥४५॥
पढमे सोयई वेगे बढें तं गच्छई बिइयवेगे । णीससइ तइयवेगे आरुहइ जरो चउत्थंमि ॥२॥ इज्झइविनाशे पंचमवेगे छठे भत्तं न रोयए वेगे। सत्तमियंमि य मुच्छा अट्ठमए होइ उम्मत्तो॥३॥णवमे ण याणइ किंचि गान्धर्विदसमे पाणेहिं मुच्चइ मणूसो । एएसिमवायाणं सीसे रक्खंति आयरिया ॥ ४॥ परलोइया अवाया भग्गप-11 कोदा. इण्णा पडति नरएमाण लहंति पुणो बोहिं हिंडंति य भवसमुदंमि ॥५॥"अमुमेवार्थ चेतस्यारोप्याह-शिप्योऽपि विनेयोऽपि 'कचित् विलयादौ 'यदी त्यभ्युपगमदर्शने 'अभ्युपपद्यत' अभिष्वङ्गं कुर्यादित्यर्थः ततो 'गुरुणा' आचार्येण, किम् ?-गाथा
अन्तरायः कियते । एवमाचार्वेणापि शिष्येवगारिणीषु अध्युपपद्यमानेषु तास उपायः कर्तव्यो यथा तेषां दोषस्य तस्य निवारणं भवति, मा ते चिन्तादिकैनरकपतनादिकान् अपायान प्राप्स्यन्दीति-चिन्तयति द्रष्टुमिच्छति दीर्थ निःश्वसिति तथा उपरो दाहः । भकारोचको मूर्छा उन्मत्तो न जानाति मरणम् ॥१॥ प्रथमे शोचति वैगे द्रष्टुं सो गच्छति द्वितीयगे । निःश्वसिति तृतीयवैगे आरोहति वरचतुर्थे ॥ ३ ॥ दाते पचगे वैगे षष्ठे भक्तं न रोचते वैगे । सप्तमे च मूच्छ अष्टमे भवत्युन्मत्तः ॥ ३॥ नगमे न जानाति किश्चिदशमे प्राणैर्मुच्यते मनुष्यः । एतेभ्योऽपायेभ्यः शिष्यं रक्षामन्याचार्याः ॥ ४ ॥ पारलौकिका अपाया भनप्रतिज्ञाः पतन्ति नरकेषु । न लभन्ते पुनर्बोधि हिण्डन्ते च भवसमुदे ॥ ५॥ त्यादी वि. प.
1
~101~