________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||||
दीप
अनुक्रम
[?]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ७० ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Ja Education in
वारेय उवाएण जइवा वाऊलिओ वदेजाहि । सब्वेऽवि नत्थि भावा किं पुण जीवो स वोत्तव्वो ।। ७० ।। व्याख्या—'वारयितव्यो' निषेद्धव्यः, किं यथाकथञ्चित् ? नेत्याह- 'उपायेन' प्रवचनप्रतिपादितेन, यथाऽसौ सम्यग्वर्त्तत इति भावार्थः । एवं तावलौकिकं चरणकरणानुयोगं चाधिकृत्य व्याख्यातं प्रत्युत्पन्नविनाशद्वारम् अधुना द्रव्यानुयोगमधिकृत्याह-यदिवा 'वातूलिको' नास्तिको वदेत्, किं ? - 'सर्वेऽपि घटपटादयः 'णस्थिति प्राकृतशैल्या न सन्ति 'भावाः' पदार्थाः किं पुनर्जीवः ? सुतरां नास्तीत्यभिप्रायः, 'स वक्तव्यः' सोऽभिधातव्यः किमित्याह
जं भणसि नत्थि भावा वयणमिणं अत्थि नत्थि ? जइ अस्थि एव पइन्नाहाणी असभ णु निसेहर को णु ! ।। ७१ ।। व्याख्या- 'यद्भणसि' यद्रवीषि 'न सन्ति भावा' न विद्यन्ते पदार्था इति, 'वचनमिदं' भावप्रतिषेधकमस्ति नास्तीति विकल्पौ ?, किं चातो ?, यद्यस्ति एवं प्रतिज्ञाहानिः प्रतिषेधवचनस्यापि भावत्वात् तस्य च सत्त्वादिति भावार्थः, द्वितीयं विकल्पमधिकृत्याह - 'असओ पुति अथासन्निषेधते को नु ?, निषेधवचनस्यैवासत्त्वादित्ययमभिप्राय इति गाधात्र्यार्थः । यदुक्तम्- 'किं पुनर्जीवः' इत्यत्रापि प्रत्युत्पन्नविनाशमधिकृत्याहणो य विवखापुoat सोऽजीवुब्भवोत्ति न थ सावि। जमजीक्स्स उ सिद्धो पडिसेहधणीओ तो जीवो ॥ ७२ ॥ व्याख्या-चशब्दस्यैवकारार्थत्वेनावधारणार्थत्वात् 'न च' नैव 'विवक्षापूर्वी' विवक्षाकारणः इच्छाहेतुरि
Forte & Personal Use City
~102~
444444
brary dig