________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [७२], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
दशवैका
हारि-वृत्तिः दिवा
प्रत सूत्रांक/ गाथांक ||१||
॥४६॥
ॐॐॐॐ
दीप अनुक्रम
त्यर्थः, 'शब्दों ध्वनिः 'अजीवोद्भवः' अजीवप्रभव इत्यर्थः, विवक्षापूर्वकश्च जीवनिषेधका शब्द इति, मा भू- दुमपुद्विवक्षाया एव जीवधर्मत्वासिद्धिरित्यत आह–'न च' नैव 'सापि' विवक्षा 'यदू' यस्मात् कारणाद् 'अजी-18 पिका वस्य तु' अजीवस्यैव, घटादिष्वदर्शनात्, किन्तु मनस्त्वपरिणता(त्य)न्विततत्तद्रव्यसाचिव्यतो जीवस्यैव, है यतश्चैवमतः 'सिद्धा' प्रतिष्ठितः 'प्रतिषेधध्वन' नास्ति जीव इति प्रतिषेधशब्दादेवेत्यर्थः, 'ततः तस्मात् 'जीवहरणभेदाः आत्मेति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ व्याख्यातं प्रत्युत्पन्नविनाशद्वार, तदन्वाख्यानाचोदाहरणमिति मूलद्वारम् , अधुना तद्देशद्वारावयवार्थमभिधित्सुराह
आहरणं तदेसे चउहा अणुसहि तह उबालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसहीए ॥७३॥ व्याख्या-उदाहरणमिति पूर्ववद्, उपलक्षणं चेदमत्र, तथा चाह-तस्य देशस्तद्देश उदाहरणदेश इत्यर्थः, अयं 'चतुर्दा चतुष्प्रकारः, तदेव चतुष्पकारत्वमुपदर्शयति-अनुशासनमनुशास्तिः-सद्गुणोत्कीर्तनेनोपबृंहणमि-४ त्यर्थः, तथोपालम्भनमुपालम्भ:-भायैव विचित्रं भणनमित्यर्थः, पृच्छा-प्रश्नः किं कथं केनेत्यादि, निश्रावचनम्-एकं कश्चन निश्राभूतं कृत्वा या विचित्रोक्तिरसौ निश्रावचनमिति । तत्र भवति सुभद्रा नाम श्राविकोदाहरणम्, क?-अनुशास्ताविति गाथाक्षरार्थः ॥ तत्थं अणुसट्ठीए सुभद्दा उदाहरणं-चंपाए णयरीए X ॥४६॥
१ तत्रानुशास्तौ सुभद्रोदाहरणम्-चम्पायाँ नगाँ
~103~