SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [७३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||१|| ॐA5% |जिणदत्तस्स सुसावगस्स सुभदा नाम धूया, सा अईव स्ववई सा य चणिय उवासएण दिवा, सो ताए अझोववष्णो, तं मग्गई, सावगो भणइ-नाहं मिच्छादिहिस्स धूयं देमि, पच्छा सो साहुणा समीपं गओ धम्मो य अणेण पुच्छिओ, कहिओ साहूर्हि, ताहे कवडसावयधम्म पगहिओ, तस्थ य से सम्भावेणं चेव उवगओ धम्मो, ताहे तेण साहूणं सम्भावो कहिओ, जहा मए कवडेणं दारियाए कए, णं णायं जहा कव४ डेणं कजहित्ति, अण्णमियाणि देह मे अणुव्वयाई, लोगे स पयासो सावओ जाओ, तओ काले गए वरया: & मालया पट्ठवेह, ताहे तेण जिणदत्तेण सावओत्तिकाऊण सुभद्दा दिपणा, पाणिग्गहर्ण वत्तं, अन्नया सो भणइ-दारियं घरं मि, ताहे तं सावओ भणइ-तं सव्वं उवासयकुलं, एसा तं णाणुवत्तिहिति, पच्छा छोभयं ४ावा लभेवत्ति, णिवंधे विसज्जिया, णेऊण जुगयं घरं कर्य, सासूणणंदाओ पउट्ठाओ भिक्खूण भत्ति ण करेइत्ति, जिनदत्तस्य सुभाचकस सुभदा नाम पुत्री, साऽतीन रूपिणी, सा च तचनिक(बौद)उपासकेन दृष्टा, स तस्यामध्युपपना, सो मार्गयति, धावको भणतिनाई मिथ्यादृष्टये पुत्रीं ददामि, स पश्चात, साधूनां सभीपे गतः. धर्मधानेन पृष्टः, कथितः साधुभिः, कपटश्रावकेण तदा धर्मः प्रगृहीतः, तत्र च तस्य सद्भावेने योपगतो धर्मः, तदा तेग साधुन्या सावः कथितः, यथा मया कपटेन दारिकायाः कृते, एतज्ज्ञातं यथा कपटेन कियते इति, अन्यत् पानी देहि महामणुमतानि, लोके स प्रकाशः श्रावको जातः, ततः काळे गते वरकाः मालाः प्रस्थापयन्ति, सदा तेन जिमदत्तेन धावक इतिफला सुभद्रा दत्ता, पानिप्रहण वृत्तम् , अभ्यदा स भणति-दारिका यह नयामि, तदा से भागको भणति-तत् सर्वमुपासककुलम् एषा तमानपत्स्यति, पश्चात् अपमानं वा तेति, निर्वगो विवध्य, गीला मा पृथग गई कृतं, अभूननन्दरः प्रद्विष्टाः भिक्षणां भक्ति न करोतीति । (१) तव्वणिय० प्र० (१) नेवम् प्र. दीप अनुक्रम ~ 104~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy