________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [७३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
तद्देशेऽनु
दीप अनुक्रम
दशवैका० अन्नया ताहिं मुभदाए भत्तारस्स अक्खायं-एसा य सेअवडेहिं समं संसत्ता, सावओ ण सबहेह8/१ दुमपु.. हारि-वृत्तिःअन्नया खमगस्स भिक्खागयस्स अछिमि कणुओ पविट्ठो, सुभद्दाए जिन्भाए सो किणुओ फेडिओ, पिका ॥४७॥
सुभद्दाए चीणपितॄण तिलओ कओ, सो अखमगस्स निलाडे लग्गो, उवासियाहिं सावयस्स दरिसिओ, सावएण पत्तीयं, ण तहा अणुपत्तइ, सुभद्दा चिंतेइ-किं अच्छेरयं? जं अहं गिहत्थी छोभगं लभामि,
ज शास्तौ सुपवयणस्स उडाहो एवं मे दुक्खइत्ति, सा रत्तिं काउस्सग्गेण ठिया, देवो आगओ, संदिसाहि किं करेमि ?, भद्रोदा० सा भणइ-ए मे अयसं पमजाहित्ति, देवो भणइ-एवं हवउ, अहमेयस्स णगरस्स चत्तारि दाराई ठवे-2 हामि, घोसणयं च घोसेहामित्ति, जहा-जा पहब्बया होइ सा एयाणि दाराणि उग्घाडेहिति, तत्थ तुमं|8/ चेव एगा उग्घाडेसि ताणि य कवाडाणि, सयणस्स पचयनिमित्तं चालणीए उदगं छोदण दरिसिज्जासि,
अन्यदा तामिः सुभदाया भरि प्रति आख्यातम् एषा च श्वेतपटैः संसक्ता, श्रावको न अधाति, अन्यदा क्षपकस्य भिक्षागरास अधिक रजः प्रमिष्ट, | सुभदया जिदया तब्रजः स्फेठित, सुभद्रया सिन्दूरेण तिलकः कृतः, स चक्षपकस्य ललाटे नमः, उपासिकाभिः पावकस्य दर्शितः, श्रावकेण प्रत्यायितं, न | तथाऽनुवर्सयति, सुभद्रा चिन्तयति-किमाश्चर्यम् । यदहं सहस्थाऽपमा भे, मत्प्रवचनस्थापनाजना एतन्मां दुःखयति इति, सा रात्री कायोत्सर्येण स्थिता, देव आगतः, संदिश किं करोमि ?, सा भणति-एतन्मेऽयशः प्रमाणयेति, देवो भगति एवं भवतु, अहमेतस नगरस्य चत्वारि द्वाराणि स्थगयिच्यामि, पोषणां च घोषयिष्यामि इति, यथा-या पतिव्रता भवति सा एतानि द्वाराणि उद्घाटयिष्यतीति, तत्र लगेकोद्घाटयिष्यसि तानि कपाटानि, खजनस्य प्रत्ययनिमित्तं
॥४७॥ थालण्यामुदकं क्षिप्त्या दर्शये,
~105