________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [७३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
तओ चालणी फुसियमवि ण गिलिहिति, एवं आसासेऊण णिग्गओ देवो, गयरदाराणि अणेण ठवियाणि, |णायरजणो य अद्दण्णो, इओ य आगासे वाया होइ 'णागरजणा मा णिरत्थर्य किलिस्सह,जा सीलवई चालदाणीए छुढे उदगंण गिलति सा तेण उद्गेण दारं अच्छोडेइ, तओ दारं उग्घाडिजिस्सति', तत्थ बहुयाओ
सेडिसत्यवाहादीणं धूयसुण्हाओ ण सकति पलयंपि लहिउं, ताहे सुभद्दा सयणं आपुच्छइ, अविसज्जंताण य| चालणीए उदयं छोटूण तेसिं पाडिहेरं दरिसेइ, तओ विसज्जिया, उवासिआओ एवं चिंतिउमाढसाओ-जहा एसा समणपडिलेहिया उग्घाडेहिति, ताए चालणीए उदयं छहं, ण गिलइत्ति पिच्छित्ता विसन्नाओ, तओ महाजणेण सकारिज्जती तं दारसमीर्य गया, अरहंताणं नमोकाऊण उदएण अच्छोडिया कवाडा, महया |सद्देणं कोंकारवं करेमाणा तिन्नि वि गोपुरदारा उग्घाडिया, उत्तरदारं चालणिपाणिएणं अच्छोडेऊण भणइ-15
दीप अनुक्रम
कल
सतपालन्या बिन्दुरपि न पतिष्यति, एवमाश्वास्य निर्गतो देवः. नगरदाराग्यनेन स्थगितानि, नागरजनश्वाञ्चतिमापना, इतथाकाशे वागभूत्-नागरजनाः। मा निरर्थक शिषुः, या शीलवती (यया) चालन्यामुदकं क्षिप्तं (सत्) न गिलति सा तेनोदकेन द्वारमाच्छोटयति, ततो द्वारमुपाटिष्यते इति, तत्र वयः बेष्ठिसार्थवाहादीनां पुत्रीस्नुषाः न पाकुवन्ति प्रचारमपि ल , तदा भुभदा खजनमापृच्छते, अविसजताच चान्यानुदक क्षिात्या वेषां प्रातीहाय दर्शयति, यो बिस्या, उपासिका एवं चिन्तितमाहता यथैषा श्रमणप्रतिलेखितोद्घाटयिष्यति, तया चालन्यामुदकं शिक्ष, न गिलति इति श्रेषण विषण्णाः, ततो महाजनेन | सत्कियमाणा तं द्वारसमीपं गता, अहंतो नमस्कृत्योदकेन आच्छोटितानि कपाटानि, महता शब्देन कोदारवं कुर्वन्ति त्रीण्यपि गोपुरद्वाराणि उद्घाटितानि, उत्तरद्वारं चालनीपानीयेनाच्छोव्य भगति. (१) पलिकामात्रमपि वि. प.
JanEducation.in
~106~