________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [७३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक
||१||
दशवैका०४ाजा मया सरिसी सीलवई होहिति सा एवं दारं उग्घाडेहिति, तं अज्जचि दक्कियं चेव अच्छइ, पच्छा णाय- १दुमपुहारि-वृत्तिः रजणेण साहुकारो कओ-अहो महासइत्ति, अहो जयइ धम्मोत्ति । एवं लोइयं, चरणकरणाणुओर्ग पुण पडुचपिका० यावञ्चादिसु अणुसासियव्या, उज्जुत्ता अणुज्जुत्ता य संठवेयब्बा जहा सीलवंताणं इह लोए एरिसं फल
तद्देशेऽनु॥४८॥ मिति । अमुमेवार्थमुपदर्शयन्नाह
४ शास्तौ सुसाहुक्कारपुरोगं जह सा अणुसासिया पुरजणेणं । वेयावश्चाईसु वि एव जयंते णुवोहेया ।। ७४ ॥
भद्रोदा० व्याख्या-साधुकारपुरःसरं यथा सुभद्रा 'अनुशासिता' सद्गुणोत्कीर्तनेनोपबृंहिता, केन ?-पुरजनेन' नागरिकलोकेन, वैयावृत्त्यादिष्वपि-आदिशब्दात् स्वाध्यायादिपरिग्रहः, 'एवं यथा सा सुभद्रा यतमानान् उद्य-18 मवतः, किम् ?-उपद्व्हयेत्, सद्गुणोत्कीर्तनेन तत्परिणामवृद्धिं कुर्यात् , यथा-"भरहेणवि पुन्वभवे यावचं कयं सुविहियाणं । सो तस्स फलविवागेण आसी भरहाहिवो राया ॥१॥ध्रुजिन भरहवासं सामण्णमणत्तरं अणुचरित्ता। अट्ठविहकम्ममुक्को भरहनरिंदो गओ सिद्धिं" ॥ इति गाथार्थः ।। उदाहरणदेशता पुनरस्योदाहतै
या ममसरशी शीलवती भविष्यति सैतत् द्वारमुपाटयिष्यति, तदद्यापि स्थगितमेवास्ति, पचानागरजनेन साधुकारः कृतः, अहो महासतीति, अहो जयति ॥४८॥ धर्म इति । एतलीनिक, चरणकरणानुयोग पुनः प्रतीय वैवावृत्त्यादिषु अनुशासितव्याः, उयुक्त
इत्यादिष अनुशासितव्याः, उद्युक्ता अनुपताश्च संस्थापवितव्याः यथाशीलवतामिट ठोके । | फलनिति. २ भरतेनापि पूर्वंभवे वैयावृत्त्यं कृतं मुविहितानाम् । स तस्य फल विषाकेन आसीद भरताधिपो राजा ॥9॥ ३ भुक्त्वा भरतवर्ष श्रामण्यमनुत्तरमनुचर्य । अष्टविधकमैमुको भरवनरेन्द्रो गतः सिद्धिम् ॥१॥
155435
दीप अनुक्रम
JaElication
~107~