________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [६०], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
SEARCCCARE
CASSESCRICK
सुहदुक्खसंपओगो न विजई निचवायपक्खंनि । एगंतुच्छेअंमि अ सुहदुक्सविगप्पणमजुत्तं ॥ ६॥ व्याख्या-सुखदुःखसंप्रयोगः, सम्यक संगतो वा प्रयोगः संप्रयोगः अकल्पित इत्यर्थः 'न विद्यते नास्ति न घटत इत्यर्थः, क?-'नित्यवादपक्षे नित्यवादाभ्युपगमे संप्रयोगो न विद्यते, कल्पितस्तु भवत्येव, यथाऽऽहुनित्यवादिन:-"प्रकृत्युपधानतः पुरुषस्य सुखदुःखे स्त:, स्फटिके रक्ततादिवद बुद्धिप्रतिबिम्बाद्वाऽन्ये" इति, क-13 ल्पितत्वं चास्य आत्मनस्तत्वत एव तथापरिणतिमन्तरेण सुखाद्यभावाद् उपधानसन्निधावप्यन्धोपले रक्ततादिवत्, तदभ्युपगमे चाभ्युपगमक्षतिः, बुद्धिप्रतिबिम्बपक्षेऽप्यविचलितस्यात्मनः सदैवैकखभावत्वात् सदैवैकरूपप्रतिविम्यापत्तेः, स्वभावभेदाभ्युपगमे चानित्यत्वप्रसङ्ग इति । मा भूदनित्यैकान्तग्रह इत्यत आह'एकान्तेन' सर्वथा उत्-प्राबल्येन छेदो-विनाशः एकान्तोच्छेदः-निरन्वयो नाश इत्यर्थः, असिश्च किम् ?-सुखदुःखयोर्विकल्पनं सुखदुःखविकल्पनम्, 'अयुक्तम् अघटमानकम् , अयमन भावार्थ:-एकान्तोच्छेदेऽपि सुखायनुभवितुस्तत्क्षण एवं सर्वथोच्छेदादहेतुकत्वात्तदुत्तरक्षणस्योत्पत्तिरपि न युज्यते, कुतः पुनस्तद्विकल्प
नमिति गाथार्थः ॥ उक्तोऽपायः, साम्प्रतमुपाय उच्यते-तत्रोप-सामीप्येन (आय.) विवक्षितवस्तुनोऽविकलाललाभहेतुखाद्वस्तुनो लाभ एवोपाय:-अभिलषितवस्त्ववाप्तये व्यापारविशेष इत्यर्थः, असावपि चतुर्विध|* एव, तथा चाह
एमेव चउविगप्पो होइ उवाओऽवि तत्थ दब्बंमि । धातुब्बाओ पलमो नंगल कुलिपहि खेतं तु ॥ ६१ ॥
दीप अनुक्रम
~90~