________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [५८], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
१द्रुमपुपिका० द्रव्याद्या | अपायाः
दीप अनुक्रम
दशवैका परित्याज्य इति वर्तते, तत एवापायसम्भवादिति भावना, एतदुक्तं भवति-अशिवादिदुष्ट एष्यत्काल हारि-वृत्तिा द्वादशभिर्वरनागतमेवोज्झितव्य इति, उक्तं चं-"संवैच्छरचारसरण होहिति असिवंति ते तओ णिति । ॥३९॥ सुत्सत्थं कुब्वंता अतिसयमादीहिं नाऊणं ॥१॥” इत्यादि । तथा 'क्रोधादिविवेको भाव' इति क्रोधादयोऽ-
प्रशस्तभावास्तेषां विवेक:-नरकपातनाद्यपायहेतुत्वात्परित्यागः, भाव इति-भावापाये, कार्य इत्ययं गाथार्थः॥ एवं तावद्वस्तुतश्चरणकरणानुयोगमधिकृत्यापायः प्रदर्शितः, साम्प्रतं द्रय्यानुयोगमधिकृत्य प्रदर्यते
बबादिएहिं निचो एगंतेणेव जेसि अप्पा उ । होइ अभावो तेसिं सुद्दयुएसंसारमोक्खाणं ।। ५९ ॥ I व्याख्या-'द्रव्यादिभिः' द्रव्यक्षेत्रकालभावैः नारकत्वविशिष्टक्षेत्रवयोऽवस्थितखाप्रसन्नत्वादिभिः 'नित्यः । वि अविचलितखभावः 'एकान्तेनैव' सर्वथैव 'येषां वादिनाम् 'आत्मा' जीवः तुशब्दादन्यच वस्तु भवति
संजायते 'अभावः' असंभवः 'तेषां वादिनां केषाम् ?-सुखदु:खसंसारमोक्षाणाम् तत्राहादानुभवरूपं क्षणं सुखम् , तापानुभवरूपं दुःखम् , तिर्यग्नरनारकामरभवसंसरणरूपः संसारः, अष्टप्रकारकर्मवन्धवियोगो मोक्षः, तत्र कथं पुनस्तेषां वादिनां सुखायभावः?, आत्मनोऽप्रच्युतानुत्पन्नस्थिरैकखभावत्वाद्, अन्यथावापरिणतेः सदैव नारकत्वादिभावाद, अपरित्यक्ताप्रसन्नवे पूर्वरूपस्य च प्रसन्नत्वेनाभवनादू, एवं शेषेप्वपि भावनीयमिति गाथार्थः । ततश्चैवम्
संवत्सरद्वादया केन भविष्यति अधिवनिति ते तसो निर्यान्ति । सूत्रार्थ कुर्वन्तोऽतिवादिभिज्ञात्वा ॥१॥
॥ ३९॥
JamEachan
~89~