________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [१६], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
एवं तेसिपि सुहझवसाणेणं केवलनाणं समुप्पण्णं, एवं पसंगओ कहियं कहाणय, उवणओ पुण कोहादिगाओ अपसत्थभावाओ दुग्गइए अवाओ ति॥ परलोकचिन्तायां प्रकृतोपयोगितां दर्शयन्नाह
सिक्खगभसिक्खगाणं संवेगविरहयाइ दोण्हपि । दव्वाईया एवं दंसिजते अवाया उ ।। ५७।। ल व्याख्या-शिक्षकाशिक्षकयोः' अभिनवप्रवजितचिरप्रवजितयोः अभिनवप्रवजितगृहस्थयो संवेगस्थै-14
या द्वयोरपि द्रव्याचा 'एवम्' उक्तेन प्रकारेण वक्ष्यमाणेन वा दयन्ते अपाया इति, तत्र संवेगो-मोक्षसुखाभिलाषः स्थैर्य पुनः अभ्युपगतापरित्यागः, ततश्च कथं नु नाम दुःख निवन्धनद्रव्यायवगमात्तयोः संवेदागस्थैर्ये स्यातां? द्रव्यादिषु चाप्रतिबन्ध इति गाथार्थः ॥ तथा चाह
विरं कारणगहि विगिंचिअव्बमसिवाइखेत्तं च । बारसहिं एस्सकालो कोहाइविवेग भावम्मि ॥ ५८ ॥ Bा व्याख्या-इहोत्सर्गतो मुमुक्षुणा द्रव्यमेवाधिकं वस्त्रपात्राद्यन्यद्वा कनकादि न पाद्य, शिक्षकाहिसंदिष्टादिकारणगृहीतमपि तत्परिसमाप्तौ परित्याज्यम् , अत एवाह-द्रव्यं कारणगृहीतं, किम् ! 'विकिंचितव्य' परित्याज्यम् , अनेकैहिकामुष्मिकापायहेतुत्वात्, दुरन्ताग्रहाद्यपायहेतुता च मध्यस्थैः खधिया भावनीयेति । एवमशिवादिक्षेत्रं च, परित्याज्यमिति वर्तते, अशिवादिप्रधानं क्षेत्रमशिवाविक्षेत्रम्, आदिशब्दादूनोदरताराजद्विष्टादिपरिग्रहः, परित्याज्यं चेदमनेकैहिकामुष्मिकापायसम्भवादिति । तथा द्वादशभिर्वरेष्यत्काला,
१ एवं (तत्) प्रसातः कथितं कथानकम् , उपनयः पुनः क्रोधादिकात अप्रशस्तभावात् दुर्गतेरपाय इति.
दीप अनुक्रम
BOBERS
~88~