________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [१६], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
SSS
A
दशबैका I वहति, देवया चिंतेह-मा एए चेल्लयं खरंटेहिंति, तो सपिणहिआ चेव अच्छामि, ताहं पडियोहेहामि.
१दुमपुहारि-वृत्तिः बितिअदिवसे अचेल्लओ संदिसावेऊण गओ दोसीणस्स, पडिआगओ आलोइत्ता चाउम्मासियखमग
पिका Pाणिमंतेइ, तेण पडिग्गहे से णिच्छूढ, चेल्लओ भणइ-मिच्छामिदुक्कडं जं तुम्भे मए खेलमल्लओ ण पणामिओ./ ॥३८॥1
द्रव्याद्य तं तेण उप्पराज व फेडित्ता खेलमल्लए छुडं, एवं जाव तिमासिएणं जाव एगमासिएणं णिच्ढे, तं तेण
पाया: तहा चेव फेडिअं, अडयालिसा लंबणे गिण्हामित्तिकाउं खमएण चेल्लओ वाहं गहिओ, तं तेण तस्स चेल्लगस्स अदीणमणसस्स विसुद्धपरिणामस्स लेस्साहिं विसुज्झमाणीहिं तदावरणिजाणं कम्माणं खएण| | केवलनाणं समुप्पपणं, ताहे सा देवया भणइ-किह तुम्भे वंदिअव्वा? जेणेवं कोहाभिभूआ अच्छह, ताहे ते | Kखमगा संवेगमावपणा मिच्छामिदुक्कडंति, अहो बालो उवसंतचित्तो अम्हेहिं पावकम्मेहिं आसाइओ,
१ वहन्ति, देवता चिन्तयति-मैते क्षुतकं निर्भतयिष्यन्ति, ततः सनिहितैव तिष्ठामि, तदाऽहं प्रतिबोधयिष्यामि, द्वितीय दिवसे चकः संदिश्य गतः पर्युषिताय, प्रयागत आलोच्य चातुर्मासिकक्षपक निमन्त्रवति, तेन पतबहे तस्य श्रेष्म नितम् , धुलको भणति-मिथ्या मे दुष्कतं यक्षुभ्यं मया श्रेष्ममाको न दत्तः, तत्तेनोपरित एव स्फेटयित्वा ममतके क्षिप्तम्, एवं यावत् त्रिमासिकेन यावदेकमासिकेन निक्षित, सतेन तथैव फेदितम् , आश्रित्य(बलात्कार कृत्वा) लम्बनान् हामीतिकरवा क्षपकेन को बाही गृहीता, तदा तेग तख शुशकस्यादीनमनसो विशुग्यमानपरिणामस्य लेश्यामिश्रिव्यमानाभिस्तदावरणीयानां कर्मणां क्षयेण फेवलज्ञानं समुत्पर्य, तदा सा देवता भणति-कये यूयं बन्दितव्याः । येनैवं कोधानिभूतास्तिष्टथ, तदा ते क्षपकाः संयमापना मिथ्या मे तुम्कृत-X॥३८॥ मिति, महो पास उपशान्तचित्तोऽसाभिः पापकर्मभिराशातितः,एवं तेषामपि शुभाध्यषसानेन केवलज्ञानं समुत्पत्रम् .
दीप अनुक्रम
It
~87~