________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [६१], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
सामान पाचपापा'मातापिका
प्रत सूत्रांक/ गाथांक ||१||
दशवैका
व्याख्या-एवमेव' यथा अपाय:, किम् ?-'चतुर्विकल्प चतुर्भेदः भवत्युपायोऽपि, तद्यथा-द्रव्योपायः हारि-वृत्ति क्षेत्रोपायः कालोपायः भावोपायच, तत्र 'द्रव्य' इति द्वारपरामर्शः द्रव्योपाये विचार्य 'धातुर्वाद' सुवर्णपात-13 दिनोत्कर्षलक्षणो द्रव्योपायः 'प्रथम' इति लौकिका, लोकोत्तरे त्वध्यादौ पर्टलादिप्रयोगतः प्रासुकोदककरणम् ,
द्रव्याधा क्षेत्रोपायस्तु लाङ्गालादिना क्षेत्रोपक्रमणे भवति, अत एवाह-लाङ्गलकुलिकाभ्यां क्षेत्रम्' उपक्रम्यत इति ।
व उपाया: गम्यते, ततश्च लाङ्गलकुलिके तदुपायो लौकिका, लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रभाव-8 नम्, अन्ये तु योनिमाभृतप्रयोगतः काञ्चनपातनोत्कर्षलक्षणमेव सङ्घातप्रयोजनादी द्रव्योपायं व्याचक्षते, विद्यादिभिश्च दुस्तराध्वतरणलक्षणं क्षेत्रोपायमिति । अत्र च प्रथमग्रहणपदार्थोऽतिरिच्यमान इवाभाति, पाठान्तरं वा 'धाउब्वाओ भणित्ति अत्र च कश्चिदविरोध एवेति गाधार्थः॥
कालो अनालियाइहि होइ भावमि पंडिओ अभओ । चोरस्स कए नर्स्टि वडकुमारि परिकहेइ ।। ६२ ।। व्याख्या-कालश्च नालिकादिभिः ज्ञायत इति शेषः, नालिका-घटिका आदिशब्दाच्छक्कादिपरिग्रहः, ततश्च नालिकादयः कालोपायो लौकिका, लोकोत्तरस्तु सूत्रपरावर्तनादिभिस्तथा भवति, "भावे' चेति द्वारपरामर्शवाद्भावोपाये विचार्य निदर्शनं, क इत्याह-'पण्डितों विद्वान् 'अभयः' अभयकुमारस्तथा चाह-चौर-13 |निमित्तं नर्तक्यां (नाट्ये ) वह (वृद्ध) कुमारी, किम् ?, त्रिकालगोचरसूत्रप्रदर्शनार्थमाह-परिकथयति, त-IPI
१ तकखरण्टितचीग्रादि वि. प्र.
SAK
दीप अनुक्रम
4-5%-50-45-
46515645454454560
JanEditor
~91~