________________
आगम
(४२)
प्रत
सूत्रांक
गाथांक
॥था
दीप अनुक्रम
[]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्तिः)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ५६ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दश. ७
Jan Education
व्यायओ मां णगरिं विणासेहामित्ति कालावधिमण्णओ गमेमित्ति उत्तरावहं गओ, सम्मं कालमाणमयाणिऊण य वारसमे चैव संबच्छरे आगओ, कुमारेहिं खलीकओ, कयणिआणो देवो उबवण्णो, तओ य णगरीए अवाओ जाओन्ति, णण्णहा जिणभासियति । भावावाए उदाहरणं खमओ- एगो खमओ चेल्लएण समं भिक्खायरियं गओ, तेण तत्थ मंडुकलिया मारिआ, चिल्लएण भणिअं मंडुकलिआ तए मारिआ, खवगो भाइ-रे दुहू सेह! चिरमइआ चेव एसा, ते गआ, पच्छा रत्ति आवस्सए आलोईताण खमगेण सा मंडकलिया नालोइया ताहे चिल्लएण भणिअं खमगा ! तं मंडुक्कलियं आलोएहि, खमओ रुट्ठो तस्स चेल्लयस्स खेलमल्लयं घेत्तूण उडाइओ, अंसियालए खंभे आवडिओ वेगेण इंतो, मओ य जोइसिएस उवबन्नो, तओ चइत्ता दिट्ठीविसाणं कुले दिट्ठीविसो सप्पो जाओ, तत्थ य एगेण परिहिंडतेण नगरे रायपुत्तो सप्पेण खइओ, अहितुंडएण विज्ञाओ सब्वे सप्पा आवाहिआ, मंडले पबेसिआ भणिया-अण्णे सच्वे गच्छंतु, जेण
१ मा नगरी विनिनशमिति (विनाशयिष्यामीति ) कालावधिमन्त्र गमयामीति उत्तरापथं गतः । सम्यकालमानमज्ञात्वा च द्वादशे चैव संवत्सरे आगतः, कुमारैरुपसर्गितः कृत निदानो देव उत्पन्नः तत्तव नगर्यो अपायो जात इति नान्यथा जिनभाषितमिति भावापाये उदाहरणं क्षपकः एकः क्षपकः शिष्येण सम निक्षाचर्यां गतः तेन तत्र मण्डकिका मारिता, शिष्येण भणियम्-मण्डूकिका त्वया मारिता, क्षपको गणविरे दुष्टयक्ष चिरागत पात्रा वावश्यके आलोचयतां क्षपकेण सा महूकिका नालोचिता तदा शिष्येण भणितम् क्षपक! तो मण्डूकिकामालोचय, क्षपको रुस्तलै शिष्याय, श्लेष्मनाइ गृहीतोद्धारितः स्यालये स्तम्भे आपतितः वेगेनाऽवान् मृत ज्योतिष्केषूत्पन्नः, ततथ्युत्वा दृष्टिविषाणां कुठे दृष्टिविषः सर्पो जातः, रात्र चैकेन परिहिण्डमानेन नगरे राजपुत्रः खर्पेण दष्टः, आहितुण्डिकेन विद्यया सर्वे सर्पा आहूताः, मण्डले प्रवेशिता भणिताः अन्ये सर्वे गच्छन्तु येन.
For ane & Personal Use Oily
~ 84~
Mbayang