________________
आगम
(४२)
प्रत
सूत्रांक / गाथांक
||||
दीप अनुक्रम
[१]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+ + वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ५६ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
'दशवैका० हारि-वृत्तिः
॥ ३७ ॥
Ja Education
पुण रायपुत्तो खड़ओ सो अच्छउ, सब्बे गया, एगो ठिओ, सो भणिओ-अहवा विसं आविग्रह अहवा एत्थ अग्गिमि णिवडाहि, सो अ अगंधणो, सप्पाणं किल दो जाईओ-गंधणा अगंधणा य, ते अगंधणा माणिणो, ताहे सो अरिंगमि पविट्ठो, ण य तेण तं वतं पञ्चाइयं, रायपुत्तोवि मओ, पच्छा रण्णा रुट्टेण घोसावियं रज्जे-जो मम सप्पसीसं आणेइ तस्साहं दीणारं देमि, पच्छा लोगो दीणारलोभेण सप्पे मारेडं आढतो, तं च कुलं जत्थ सो खमओ उप्पन्नो तं जाइसरं रतिं हिंडर दिवसओ न हिंडइ, मा जीवे दहेहामित्तिकाएं, अण्णया आहितुंडिगेहिं सप्पे मग्गंतेहिं रतिंचरेण परिमलेण तस्स खमगसप्पस्स बिलं दिति दारे से ठिओ, ओसहिओ आबाहेर, चिंतेह-दिट्ठो मे कोवस्स विवाओ, तो जइ अहं अभिमुो णिगच्छामि तो दहिहामि, ताहे पुच्छेण आढत्तो निम्फिडिजं, जन्तियं निष्फेडेइ तावइयमेव आहिंडओ छिंदेह, जाव सीसं छिपणं, मओ य, सो सप्पो देवयापरिग्गहिओ, देवयाए रण्णो सुमिणए दरिसणं दिण्णं-जहा मा
१ पुना राजपुत्रो दष्टः स तिष्ठतु सर्वे गताः एकः स्थितः स भणितः अथवा विनापित, अथवा ग्रामीनिषत, सागन्धनः सर्पाणां किल जातीगन्ना अगन्धा च ते अगन्धना मानिनः, तदा सोऽमी प्रविष्टः न च तेन तद्वान्तं प्रथापीतं राजपुत्रोऽपि मृतः पचाद्राज्ञा रुन घोषितं राज्ये यो मम सर्पशमानयेत् तस्माय दीनारं ददामि पश्चाहोको दीनारलोभन सपन मारयितुमाहतः, तच कुलं यत्र स क्षपक उत्पातिर रात्री हिण्डते दिवसे न हिण्डते, मा जीवान् धाक्षमितिकृत्वा अन्यदाहितुण्डः सर्पान् मार्गयद्भिः रात्रिचरेण परिमलेन तस्य क्षपकसर्पस्य बिलं दृष्टमिति द्वारे तस्य स्थितः औषधित आह्वयति, चिन्तयति रथे मया कोपा विपाकः ततो यथमभिमुखो निगच्छामि तदा पक्ष्यामि ततः पुच्छेनादृतो निःस्फिटितुं यावभिस्फिति तावदेवाहितुण्डिक निति वच्छी छिनं, तब स सप देवतापरिगृहीतः देवतया राज्ञः स ददर्शनं दत्तं यथा मा.
For re&Personal Use Oily
~ 85~
१ द्रुमपु•
ष्पिका०
द्रव्याद्या अपायाः
॥ ३७ ॥
jbrary dig