________________
आगम
(४२)
प्रत
सूत्रांक /
गाथांक
||||
दीप अनुक्रम [3]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+ + वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ५६ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका० हारि-वृत्तिः
॥ ३६ ॥
खेत्तंमि अवक्रमणं दसारवनारस होइ अवरेणं । दीवायणो अ काले भावे मंडकिभाखवओ ॥ ५६ ॥
१ मपु
ष्पिका० द्रव्यापायाद्या आ
व्याख्या -तत्र क्षेत्र इति द्वारपरामर्शः, ततश्च क्षेत्रादपायः क्षेत्रमेव वा तत्कारणत्वादिति । तत्रोदाहरणमपक्रमणम्-अपसर्पणं 'दशारवर्गस्य' दशारसमुदायस्य भवति 'अपरेण' अपरत इत्यर्थः, भावार्थः कथानकादवसेयः, तच वक्ष्यामः । 'द्वैपायनश्च काले' द्वैपायनऋषिः, काल इत्यत्रापि कालादुपायः कालापायः काल एव वा तत्कारणत्वादिति, अन्त्रापि भावार्थः कथानकगम्य एव तच वक्ष्यामः । 'भावे मंडकिकाक्षपक' इत्य- हरणभेदाः त्रापि भावादपायो भावापायः स एव वा तत्कारणत्वादिति, अन्त्रापि च भावार्थः कथानकादवसेयः, तच वक्ष्याम इति गाथाक्षरार्थः ॥ भावार्थ उच्यते खित्तापाओदाहरणं दसारा हरिवंसरायाणो एत्थ महई कहा जहा हरिवंसे । उबओगियं चेव भण्णए, कंसंमि विणिवाइए सावायं खेत्तमेयंतिकाऊण जरासंधरायभरण दसारवग्गो महुराओ अवकमिऊण बारव गओति । प्रकृतयोजनां पुनर्नियुक्तिकार एवं करिष्यति, किमकाण्ड एव नः प्रयासेन ? | कालावाए उदाहरणं पुण-कण्हपुच्छिएण भगवयाऽरिहणेमिणा बागरियं - बारसहिं संवच्छरेहिं दीवायणाओ बारवईणयरीविणासो, उज्जोततराए णगरीए परंपरएण सुणिऊण दीवायणपरि
१ क्षेत्रापायोदाहरणम् – दशाही हरिवंशराजानः अत्र महती कथा, यथा हरिवंशे औपयोगिकमेव भण्वते, कंसे विनिपातिते सापायं क्षेत्रमेतदिवित्वा जरासन्धराजभयेन दशाच मधुरातोऽपक्रम्य द्वारवतीं गत इति २ कालापाये उदाहरणं पुनः कृष्णपृष्टेन भगवताऽरिष्टनेमिना व्याकृतम्- द्वादशभिः संवत्सरैर्द्वैपायनाद् द्वारवतीनगरी विनाशः, उद्योततरायां नगर्यो परम्परकेण श्रुत्वा द्वैपायनपरिवाजको
Forane & Personal Use City
~83~
।। ३६ ।।