________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [५३], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक
दीप
विस्तरभयादिति, एवं सर्वथा अभेदवादिनोऽप्येकत्वादेव तदभावो भावनीय इति, अनेकान्तवादिनस्त्वन-2 मन्तधर्मात्मके वस्तुनि तत्तद्धर्मसामर्थ्यात्तत्तद्वस्तुनः प्रतिबन्धबलेनैव तस्य तस्य वस्तुनो गमकं भवति, अन्यथा
ततस्तसिंस्तत्प्रतिपत्त्यसम्भव इति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः-चरितं च कल्पितं चे(व)त्यनेन विधिना द्विविधम् ,
पुनश्चतुर्विध-चतुष्पकारमेकैकम् , कथमत आह–'उदाहरणं तद्देशः तद्दोषश्चैव उपन्यास' इति । तत्रोदाह-12 धारणशब्दार्थ उक्त एव, तस्य देशस्तदेशा, एवं तद्दोषः, उपन्यसनमुपन्यासः, स च तद्वस्वादिलक्षणो वक्ष्यमाण: इति गाथार्थः । साम्प्रतमुदाहरणमभिधातुकाम आह
चहा खलु आहरण होइ अवाओ उवाय ठवणा य । तह्य पडुपनविणासमेव पढ़म चरविगप्पं ।। ५४ ।।। व्याख्या-चतुर्धा खलु उदाहरणं भवति, अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे भेदा भवन्ति, तद्यथाअपायः उपायः स्थापना च तथा च प्रत्युत्पन्नविनाशमेवेति, खरूपमेषां प्रपशेन भेदतो नियुक्तिकार एव व-13 क्ष्यति, तथा चाह-प्रथमम् अपायोदाहरणं 'चतुर्विकल्प चतुर्भेदम् । तत्रापायश्चतुःप्रकारः, तद्यथा-द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्च इति गाधार्थः। तत्र द्रव्यादपायो द्रव्यापाया, अपाय:-अनि-४ टप्राप्तिः द्रव्यमेव वा अपायो द्रव्यापाया, अपायहेतुत्वादित्यर्थः, एवं क्षेत्राविष्वपि भावनीयम् । साम्प्रतं द्रव्यापायप्रतिपादनायाह
दयावाए दोन्नि उ वाणिभगा भायरो धणनिमित्तं । वहपरिणएकमेकं दई मि मच्छेण निव्वेओ ।। ५५ ॥
अनुक्रम [१]
कर
~80