________________
आगम
(४२)
प्रत
सूत्रांक / गाथांक
||||
दीप
अनुक्रम
[१]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ५३ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ ३४ ॥
न्तिकार्थप्रतिपत्तिर्जन्यते, तद्यथा दुःखाय निदानं यथा ब्रह्मदत्तस्य । तथा कल्पितं खबुद्धिकल्पनाशिल्पनिर्मितमुच्यते, तेन च कस्यचिद्दाष्टन्तिकार्थप्रतिपत्तिर्जन्यते, यथा- पिष्पलपत्रैरनित्यतायामिति, उक्तं च - "जहे तुम्भे तह अम्हे तुम्भेवि अ होहिहा जहा अम्हे । अप्पाहेर पडतं पंडुअपतं किसलयाणं ॥ १ ॥ णवि अत्थि णवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कथा भविअजणविवोहणद्वार ||२||” इत्यादि। आह-इदमुदाहरणं दृष्टान्त उच्यते, तस्य च साध्यानुगमादि लक्षणमिति, उक्तं च- "साध्येनानु गमो हेतोः, साध्याभावे च नास्तिता । स्याप्यते यत्र दृष्टान्तः, स साधर्म्येतरो द्विधा ॥ १ ॥" अस्य पुनस्तलक्षणाभावात् कथमुदाहरणत्वमिति १, अत्रोच्यते, तदपि कथञ्चित्साध्यानुगमादिना दाष्टन्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम्, इहापि च साऽस्त्येवेतिकृत्वा किं नोदाहरणतेति । साध्यानुगमादि लक्षणमपि सामान्यविशेषोभयरूपानन्तधर्मात्मके वस्तुनि सति कथञ्चिद्भेदवादिन एव युज्यते, नान्यस्य, एकान्तभेदाभेदयोस्तदभावादिति, तथाहि सर्वथा प्रतिज्ञादृष्टान्तार्थ भेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वादिप्रतिबन्धदर्शनमपि प्रकृतानुपयोग्येव, भिन्नवस्तुधर्मत्वात्, सामान्यस्य च परिकल्पितत्वादसत्त्वाद्, | इत्थमपि च तद्वलेन साध्यार्थप्रतिबन्धकल्पनायां सत्यामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थ
पाण्डुरप
१ यथा सूर्य तथा वयं यूयमपि भविष्यथ यथा वयम् । उपालभते पतत् पाण्डरपत्रं किशलयान् ॥ १ ॥ नैवास्ति नैव भविष्यति उकापः प्रयोः । उपमा खल्येषा कृता भविकजनविबोधनार्थाय २ ॥
For ne&Personal Use City
~79~
१ दुमपुष्पिका०
उदाहरण भेदी
॥ ३४ ॥
Kryd