________________
आगम
(४२)
प्रत
सूत्रांक
गाथांक
दीप अनुक्रम
[]
[भाग-३४] “दशवैकालिक अध्ययनं [१], उद्देशक [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण
दशवैका ० हारि-वृत्तिः
।। ३५ ।।
Jan Education
मूलसूत्र ३ ( मूलं+निर्युक्तिः + भाष्य + वृत्तिः ) मूलं [-] / गाथा || १ || निर्युक्ति: [ ५५ ], भाष्यं [-] संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
-
व्याख्या- द्रव्यापाये उदाहरण द्वौ तु तुशब्दादन्यानि च वणिजी भ्रातरौ 'धननिमित्तं' धनार्थं बधपरिणतो 'एकैकम्' अन्योऽन्यं हदे मत्स्येन निर्वेद इति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तवेदम्एगंमि संनिवेसे दो भायरो दरिहप्पाया, तेहिं सोरहं गंतूण साहस्सिओ उलओ स्वगाणं विढविओ, ते अ सयं गामं संपत्थिया, इंता तं पणउलयं वारएण बहंति, जया एगस्स हत्थे तदा इयरो चिंतेइ - 'मारेमिणवरमेए रूवगा ममं होतु एवं बीओ चिनेह "जहाऽहं अं मारेमि” ते परोप्परं वह परिणया अज्झवस्संति । तओ जाहे सग्गामसमी पत्ता तत्थ नईतडे जिहेअरस्स पुणरावित्ति जाया- 'धिरत्धु ममं, जेण मए दव्वस्स कए भाउविणासो चिंतिओ' परुण्णो, इअरेण पुच्छिओ, कहिओ, भणई-ममंपि एयारिसं चित्तं होतं, ताहे एअस्स दोसेणं अम्हेहिं एवं चिंतिअंतिकार्ड तेहिं सो उलओ दहे छूढो, ते अ घरं गया, सो अ ण्डलओ तत्थ पडतो मच्छरण गिलिओ, सो अ मच्छो मेएण मारिओ, वीहीए ओयारिओ । तेसिं च भागाणां भगिणी मायाए बीहिं पट्टविआ जहा मच्छे आणेह जं भाउगाणं ते सिज्झति, ताए अ संमावतीए सो चेव
अथ चूर्णि / वृत्तिकारः विविध उदाहरणानि दर्शयन्ते
१ एकस्मिन् सन्निवेशे द्वौ भ्रातरौ दरिद्रप्रायौ, ताभ्यां सौराष्ट्रं गत्वा साहस्रिको नकुलको रूपकाणामर्जितः, तौ च खकं ग्रामं संप्रस्थिती, आयान्तौ तं नकु लकं बारकेण वहतः, यदा एकस्स इस्ते तदा इतरचिन्तयति मारयामि केवलमेते रूप्यका मम भवन्तु एवं द्वितीयश्चिन्तयति--सथाऽहमेतं मारयामि, तौ परस्परं थपरिणतावयवस्यतः ततो यदा स्वग्रामसमीपं प्राप्तौ तत्र नदीतटे ज्येष्ठेतरस्य पुनरावृत्तिर्जाता 'धिगस्तु मां येन मया द्रव्यस्य कृते भ्रातृविनाशविन्तितः प्रह दितः, इतरेण पृष्टः कथितः, भणति ममाप्येतादृशं चित्तमभूत्, तदेतस्य दोषेणायाभ्यामेतचिन्तितमिति कृत्वा ताभ्यां स नकुलको हरे क्षिप्तः, तौ च गृहं गतौ, २ स च नकुलस्तत्र पतन् मत्स्येन गिलितः, स च मत्स्यः श्वपचेन मारितः, वीभ्यामवतारितः । तयोश्रोर्भगिनी च मात्रा वीथी प्रस्थापिता यथा मत्स्यानानय मातृभ्यां ते सियन्ति तथा च समापत्त्या स एव. (१) भवितव्यत्तया वि० प्र०.
For ane & Personal Use Oily
~81~
१ द्रुमपु
ष्पिका०
द्रव्यापायाचा आ
हरणभेदाः
।। ३५ ।।
brary dig