________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [४७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक
नोदरता पुनः क्रोधाविपरित्याग इति, उक्तं च-"कोहाईणमणुदिणं चाओ जिणवयणभावणाओ अ । भा
वेणोणोदरिआ पण्णत्ता वीअरागेहि ॥१॥” इत्यादि । उक्तोनोदरता, इदानी वृत्तिसङ्ग्रेप उच्यते-सचा IPIगोचराभिग्रहरूपः, ते चानेकप्रकाराः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो निलेपादि प्रा-IP
मिति, उक्तं च-"लेडमलेवढं वा अमुर्ग दव्वं च अज घिच्छामि । अमुगेण व दवेणं अह दब्बाभि-|| ग्गहो नाम ॥१॥ अट्ट उ गोअरमूमी एलुगविक्खभमित्तगहणं च । सग्गामपरग्गामे एवइय घरा य खिभत्तम्मि ॥२॥ जुज गंतुपचागई अ गोमुत्तिा पयंगविही। पेडा य अद्भपेडा अम्भितरवाहिसंचुका ॥३॥
काले अभिग्गहो पुण आदी मज्झे तहेव अवसाणे । अप्पत्ते सइकाले आदी बिइ मज्झ तहते ॥४॥
दिर्तगपहिच्छयाणं भवेज मुहम पि मा हु अचियत् । इति अप्पत्तअतीते पवत्तणं मा य तो माझे ॥५॥ Kउक्खित्तमाइचरगा भावजुआ खलु अभिग्गहा होति । गायन्तो अरुअंतोज देह निसन्नमादी वा ॥६॥
कोधादीनामनुदिनं त्यागः जिनवचनभावनातच । भावेनोनोदरता प्राप्ता वीतरागैः॥१॥२ लेपकर अलेपकदाऽमुकं व्यं चाय महीष्यामि । अमुकेण |वा द्रव्येणासौ द्रव्याभिषदो नाम ॥१॥ ३ अष्ट तु गोचरभूमयः एतक (देहली) विष्कम्भमात्रपर्ण च । खपाने परपामे एतावन्ति गृहाणि च क्षेत्रे ॥२॥ INIऋची गत्वाप्रत्यागविश्व गोमूत्रिका पताकीची। पेटा चापेटा अभ्यन्तरबाबशम्बके कालेऽभिप्रहः पुनरादी मध्ये तथैवावसाने । अप्राप्त
स्मृतिकाले आदिः द्वितीये मध्यः तृतीयेऽन्तः ॥४॥६दायकपदीच्छकवोर्भूत सूक्ष्माऽपि मैवाप्रीतिः । इत्यप्राप्ताशीतयोः प्रवर्तनं च मा च (भूत) ततो मध्ये ॥५॥ | उत्क्षिप्तचरकरवाया भावयुतार खल अभियहा भवन्ति । गायन क्ष ययाति निषण्णादियों ॥1॥
दीप अनुक्रम
+
+K
SE
~66~