SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [१] [भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+ + वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ४७ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः दशवैका० हारि-वृत्तिः ॥ २८ ॥ | ओसकण अहिसकणपरंमुहालंकिओ नरो वावि । भावण्णयरेण जुओ अह भावाभिग्गहो णाम ||७||” उक्तो वृत्तिसंक्षेपः, साम्प्रतं रसपरित्याग उच्यते तत्र रसाः क्षीरादयस्तत्परित्यागस्तप इति उक्तं च- "बिगेहूं विगईभीओ विगहगयं जो उ भुंजए साहू । विगई विगहसहावा विगई विगई बला इ ॥ १ ॥ विगई। परिणइधम्मो मोहो जमुदिजए उदिष्णे अ । सुहृवि चित्तजयपरो कहं अकज्जे ण वहिहिति ? ॥२॥ दावानलमज्झगओ को तदुवसमट्टयाइ जलभाई । सन्तेवि ण सेविज्जा ? मोहाणलदीविएसुवमा ॥ ३ ॥ इत्यादि, उक्तो रसपरित्यागः, साम्प्रतं कायक्लेश उच्यते स च वीरासनादिभेदाचित्र इति उक्तं च- "वीरासण उक्कडगासगाइ लोआइओ य विष्णेओ । कायकिलेसो संसारवासनिव्वेअ हेउन्ति ॥ १ ॥ वीरासणाइसु गुणा कायनिरोहो दया अ जीवेसु । परलोअमई अ तहा बहुमाणो चेव अन्नेसिं ॥ २ ॥ निस्संगया य पच्छापुरकम्मविवज्रणं च लोअगुणा । दुक्खसहत्तं नरगादिभावणाए य निब्बेओ ॥ ३ ॥” तथाऽन्यैरप्युक्तम्- "पश्चात्कर्म १] अवष्यष्णमभिष्वष्कणपरामुखालतो नरो वाऽपि । भावेनान्यतरेण युतः असौ भावाभिप्रहो नाम ॥ ७ ॥ २ विकृर्ति विकृतिभीतः विकृतियतं यस्तु मुझे साधुः । विकृतिर्विकृतिखभावा विकृतिर्विगर्ति बलात्रयति ॥ १ ॥ ३ विकृतिः परिणतिधर्मा मोहो यदुदीर्यते उदीर्णे च सुपि चित्तजयपरः कथमकायें न वर्त्स्यति ॥ ९ ॥ ४ दावानलमध्यगतः कादुपशमार्थाय जलादीनि । सन्यपि न सेवेत ? मोहानलदीपित एषोपमा ॥ ३ ॥ ५ बीरासनमुत्कटुकासनं व छोवादिकच विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥ १ ॥ ६ वीरासनादिषु गुणाः कायनिरोधो दया व जीवेषु । परलोकमतिच तथा बहुमान वैवान्येषाम् ॥ २ ॥ ७ निस्संगता च पचात्पूर्वकर्मविवर्जनं न लोचगुणाः । दुःसहत्वं नरकादिभावनया व निर्वेदः ॥ ३ ॥ For & Personal Use City ~67~ १ द्रुमपु ष्पिका० तपोऽधि० ॥ २८ ॥
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy