________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [४७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
C
दशवैका. जिनकल्पिकादीनामन्येषां वा तश्यासपराणामवगन्तव्या, न पुनरन्येषाम्, उपध्यभावे समग्रसंयमाभावाद्दु मपुहारि-वृत्ति |अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तं च-"जं वह उवयारे उवगरणं तं सि होइ उवगरणं । अइरेग अ-1|पिका.
दहिगरण अजयं अजओ परिहरंतो ॥१॥” इत्यादि । भक्तपानोदरता पुनरात्मीयाहारादिमानपरित्यागवतो तपोऽधिक ॥२७॥
वेदितव्या, उक्तं च-"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआप अट्ठा-1 वीसं हवे कवला ॥१॥ कैवलाण य परिमाणं कुकुडिअंडयपमाणमेतं तु । जो वा अविगिअवयणो वयणम्मि लहेज वीसत्थो ॥शा" इत्यादि, एवं व्यवस्थिते सत्यूनोदरता अल्पाहारादिभेदतः पञ्चविधा भवति, उक्तं चअप्पाहार अवड्डा दुभाग पत्ता तहेव किंचूणा । अट्ठ दुवालस सोलस चउवीस तहेक्कतीसा य ॥१॥ अयमत्र भावार्थ:-अल्पाहारोनोदरता नामैककवलादारभ्य याबदष्टी कवला इति, अत्र चैककवलमाना जघन्या, अ-18 ष्टकवलमाना पुनरुत्कृष्टा, शेषभेदा मध्यमा च, एवं नवभ्य आरश्य यावद् द्वादश कवलास्तावदपाङ्खनोदरता जघन्यादिभेदा भावनीया इति, एवं त्रयोदशभ्य आरभ्य यावत्षोडश तावद् द्विभागोनोदरता, एवं सप्तदशभ्य आरभ्य यावचतुर्विशतिस्तावत्मासा, इत्थं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्तावत्किञ्चिदूनोदरता, जघन्यादिभेदाः सुधियाऽवसेया, एवमनेनानुसारेण पानेऽपि वाच्याः, एवं योषितोऽपि द्रष्टव्या इति, भावो
M२७॥ यद्वर्तत उपकारे उपकरणं तदस्य भवत्युपकरण । अतिरेकमधिकरणमयतमयतः परिभुषन् ॥ १॥ २ द्वात्रिशस्किल कबला आहारः कुक्षिपुरको भगितः ४ पुरुषस महिलायाः अष्टाविंशतिः सुः कवताः ॥1॥ ३ कवलानां च परिमार्ण कुकुख्यण्डकप्रमाणमात्रमेव । यो वाऽविकतवदनो वदने क्षिपेत् विश्वलः ॥२॥
PASSACREACHES
दीप अनुक्रम
ATES
~65~