________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [४६], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
त
ठाणाइ जत्थ चेए पेह पमज्जितु तत्थ करे ॥ १४ ॥ एसा पेह उवेहा पुणोवि दुविहा उ होइ नायब्वा । वावारावावारे वावारे जहउ गामस्स ॥१५॥ एसो उविक्खगोह अव्वावारे जहा विणस्संतं । किं एयं नु उविक्खसि? दुविहाएवित्थ अहियारो॥१६॥ वावारुविक्ख तहिं संभोइय सीयमाण चोएइ । चोएई ईयर पिहु पावयणीअम्मि कजम्मि ॥१७॥ अव्वावारउवेक्खा णवि चोएइ गिहिं तु सीअंतं । कम्मेसु बहुविहेसुं संजम एसो उवेक्खाए ॥१८॥ पंडिसागरिए अपमज्जिएसु पाएसु संजमो होइ । ते चेव पमजते -
सागरिऍ संजमो होइ ॥१९॥ पाणाईसंसत्तं भत्तं पाणमहवा वि अविसुद्धं । उवगरणभत्तमाई जं वा अहहै रित्त होजाहि ॥ २०॥ तं पैरिट्टप्पविहीए अवह९संजमो भवे एसो । अकुसलमणवहरोहो कुसलाण उदी
रणं चेव ॥ २१॥ र्जुयलं मणवहसंजम एसो काए पुण-जं अवस्सकजम्मि । गमणागमणं भवइ तं उवउत्तो | स्थानादि यत्र चेतयति प्रेक्ष्य प्रमाचं तत्र कुर्यात् ॥ १४ ॥ १ एषा प्रेक्षा उपेक्षा पुनरिह द्विविधा भवति ज्ञातव्या । व्यापाराव्यापारयोः व्यापारे यौन प्रामस्य ॥ १५॥ २ एष उपेक्षकवाव्यापारे यथा विनश्यन्तम् । किमेतं नपेक्षसे द्विविधयाप्यत्राधिकारः ॥ १६॥ व्यापारोपेक्षा तत्र साम्भोगिकान् सीदतश्चोदयाति । चोदयतीतरमपि प्रावधानिके कार्ये ॥ १७॥ (१) पावस्थादिकम् वि०प० । अव्यापारोपेक्षा नैव चोदयति गृहिनं सीदन्तम् । कर्म | बहुविधेषु एष संयम उपेक्षायाम् ॥१८॥ ५ प्रतिसामारिके अप्रमार्जितयोः पादयोः संयमो भवति । तावेग प्रमृज्यमानयोरसागारिके संयमो भवति ॥ १९॥ (२) अपसागारिए चू. प्राणादिसंसकं भर्फ पानमथवाऽपि अपिशुद्धम् । उपकरणमकादि यद्वातिरिकं भवेत् ॥ २०॥ तत्परिष्ठापनविधिना | अपहलपर्सयमो भवेदेषः । अकुशलमनोवचोरोधः कुशलानामुदीरणं चैव ॥२१॥ ८ युगलं मनोवचा संयम एष काये पुनरवश्वकायें । गमनागमने भवतस्ते उपयुक्तः
+
दीप अनुक्रम
~62~