________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [४६], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दीप
दशवैका०कुणइ सम्मं ॥ २२ ॥ तव्वज कुम्मस्स व सुसमाहियपाणिपायकायस्स । हवह य काइयसंजम चिट्ठतस्सेव दमयहारि-वृत्तिः साहुस्स ॥ २३ ॥ उक्तः संयमः । आह-अहिंसैव तत्त्वतः संयम इतिकृत्वा तद्भेदेनास्याभिधानमयुक्तम्, न, पिका
संयमस्याहिंसाया एव उपग्रहकारित्वात्, संयमिन एव भावतः खल्वहिंसकत्वादिति कृतं प्रसङ्गेन । साम्प्रतं तपोऽधिक तपः प्रतिपाद्यते-तच द्विधा-वाद्यमाभ्यन्तरं च । तत्र तावहाद्यमतिपादनायाह
अणसणमूणोअरिआ वित्ती संखेवणं रसञ्चाओ। कायकिलेसो संलीणया य बझो तबो होइ ।। ४७ ॥ HI व्याख्या-न अशनमनशनम्-आहारत्याग इत्यर्थः, तत्पुनर्द्विधा-इत्वरं यावत्कथिकं च, तत्रेवरं-परिमित-II
कालं, तत्पुनश्चरमतीर्थकृत्तीर्थे चतुर्धादिषण्मासान्तम् , यावत्कधिकं त्वाजन्मभावि, तत्पुनश्चेष्टाभेदोपाधि-13 |विशेषतनिधा, तद्यथा-पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, तत्रानशनिनः परित्यक्तचतुर्विधाहारस्याधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोपगमनं सामीप्येन वर्तनं पादपोपगमनमिति, तच द्विधा-व्याघातवन्निाघातवच, तत्र व्याघातवन्नाम यत्सिहागुपद्रवव्याघाते सति क्रियत इति, उक्तं च-"सीहादिसु अभिभूओ पादवगमणं करेइ थिरचित्तो। आउम्मि पहुप्पते विआणि नवरि गीअस्थो ॥१॥” इत्यादि, निर्व्याघातवत्पुनर्यत्सूत्रार्थतदुभयनिष्ठितः शिष्यान्निष्पाद्योत्सर्गतः द्वाकरोति सम्यक् ॥१॥१सद्वर्ग कूर्मस्येव सुसमाहितपाणिपादकायस । भवति च कायिका संयमस्तिष्ठत एष साधोः ॥२॥ (१) अहिंसाया उपकारका ॥२६॥ ला(२) सवात्मना, रसिंहादिभिरभूतः पादपोपगमनं करोति स्थिरचित्तः । मायुधि प्रभवति विज्ञाय केवल गीतार्थः ॥१॥
अनुक्रम
[१]
तपस: द्वादश-भेदानां वर्णनं क्रियते
~63~