________________
आगम
(४२)
प्रत
सूत्रांक
गाथांक
||||
दीप
अनुक्रम [3]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्तिः)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ४६ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
।। २५ ।।
फलगा वोच्छं छिवाडिमेसाहे । तणुपत्तोसिअरूवो होइ छिवाडी बुहा बेति ॥ ६ ॥ दीहो वा हस्सो वा जो पिहुलो होइ अप्पबाहल्लो। तं सुणिअ समयसारा छिवाडिपोत्थं भणतीह ॥ ७ ॥ दुविहं च दूसपणअं समासओ तंपि होइ नायध्वं । अप्पडिलेहियद्सं दुप्पडिलेहं च विष्णेयं ॥ ८ ॥ अप्पडिलेहिअदूसे तूली जबधाणगं च णायव्वं । गंडुबधाणालिंगिणि मसूरए चैव पोत्तमए ॥ ९ ॥ पल्हेंवि कोयवि पावर णवतए तहय दॉढिगालीओ। दुष्पडिलेहिअ दूसे एवं बीअं भवे पणगं ॥ १० ॥ पल्देवि हत्थुत्थरणं कोयवओ रूअपूरिओ पडओ । दढगालि धोइ पोती सेस पसिद्धा भवे भेदा ॥ ११ ॥ तणपणगं पुण भणियं जिणेहिं कम्मट्ठगंठि दहणेहिं । साली बीही कोदव रालग रण्णेतणारं च ॥ १२ ॥ ॐय एल गावि महिसी मियाणमजिणं च पंचमं होइ । तैलिया खल्लग कोसग कित्ती य बितिए य॥ १३॥ तह विअडहिरण्णाई ताइँ न गेण्हइ असंजमं साहू ।
वक्ष्ये रूपादिकामतः । तनुपत्रोच्छ्रितरूपं भवति संपादिकां बुधा ब्रुवते ॥ ६ ॥ १ दीर्घे वा हवं वा यत्पृथु भवत्यल्पबाहल्यं । तमुणितसमयसाराः पाटिकापुस्तकं भणन्ति इह ॥ ७ ॥ २ द्विविधं च दूष्यपथकं समासतस्तदपि भवति ज्ञातव्यम् । अप्रतिलेखितदूष्यं दुष्प्रतिडेयध्यं च विज्ञेयम् ॥ ८ ॥ ३ अप्रतिलेखित दृष्ये तुलिका उपधानकं च शतव्यं गण्डोपधानमालिङ्गिनी मसूरकश्चैव पोतमयः ॥ ९ ॥ (१) खरडियो. (२) भूरविगा. (३) सलोम पटः. (४) जीर्णे. (५) सरशवि.प. ४ प्रहादि कुतुषि प्रावारकः नवत्वक् तथा च इदगालिका दुष्प्रतिलेखितदूष्ये एतद् द्वितीयं भवेत्पथकम् ॥ १० ॥ ५ प्रह्लादि हस्तास्तरणं कुतुपो रुतपूरितः पटकः । हगाली घोतपोतं शेषाः प्रशिद्धा भवन्ति भेदाः ॥ ११ ॥ ६ तृणपथकं पुनर्भणितं जनैः कर्माष्टकप्रन्थिदद्दनैः । शालिनीहिः कोद्रवो रालकोऽरण्य तृणानि च ॥ १२ ॥ ७ अगोमहिषीगाणामजिनं च (वर्ग) पथकं भवति । तलिका सहकं व कोशकः कृतिश्च द्वितीये च ॥ १३ ॥ (६) उपानद वर्धः पिपलकस्थानं धर्मवि०प० ८ तथा विकटहिरण्यादीनि तानि न गृहाति असंयमत्वात्साधुः ।
Ja Education beamations
For ane & Personal Use City
~61~
१ दुमपुष्पिका० संयमः
।। २५ ।।
www.brary.org