________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||||
दीप
अनुक्रम
[१]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ४५], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दश. ५
Jar Education le
रिसे मंदमंदष्पगासप्पदेसे संठियं ईसिवलिअकायं रचुं पासिता एस अहित्ति तव्वहपरिणामपरिणए णिकहियासिपत्ते दुअं अं छिंदिया एसा भावओ हिंसा न दव्बओ ॥ चरमभङ्गस्तु शून्य इति, एवंभूतायाः हिंसायाः प्रतिपक्षोऽहिंसेति । एकार्थिकाभिधित्सयाऽऽह - 'अहिंसऽजीवाइवा ओति' न हिंसा अहिंसा, न जीवातिपातः अजीवातिपातः, तथा च तद्वतः स्वकर्मातिपातो भवत्येव, अजीवश्च कर्मेति भावनीयमिति । उपलक्षणत्वाचेह प्राणातिपातविरत्यादिग्रह इति गाथार्थः ॥ साम्प्रतं संयमव्याचिख्यासयाऽऽहपुढविद्गभगणिमारुयवणस्सईमितिचडपणिदिजीवे ॥ पेहोपेपमाणपरिवणमणोवई काए ॥ ४६ ॥
व्याख्या- पुढवाइयाण जाव य पंचिंदिय संजमो भवे तेसिं । संघहणादि ण करे तिविहेणं करणजोएणं ॥ १ ॥ अजीवेहिं जेहिं गहिएहिं असंजमो इहं भणिओ । जह पोत्थदूसपणए तणपणए चम्मपणए अ ॥ २ ॥ गंडी कच्छवि मुट्टी संपुडफलए तहा छिवाडी अ । एवं पोत्थयपणयं पण्णत्तं वी अराएहिं ॥ ३ ॥ बहलपुहुतेहिं गंडी पोत्यो उ तुलगो दीहो। कच्छवि अंते तणुओ मज्झे पिहुलो मुणेअन्वो ॥ ४ ॥ चरंगुलदीहो वा वागिति मुट्ठिपोत्थगो अहवा । चउरंगुलदीहो चिअ चउरस्सो होइ विण्णेओ ॥ ५ ॥ संर्पुडओ दुगमाई
* उपकरणसंजमो चूकालं पुण पहुच चरणकरणा अयोच्छित्तिनिमित्तं व गेव्हमाणस्स पोत्यए संजमो भवद, चू० १ पृथ्व्यादीनां पञ्चेन्द्रियाण संगमो भवेत्तेषाम् । संघनादि न करोति त्रिविधेन करणयोगेन ॥ १ ॥ २ अधीवेषु येषु गृहीतेषु असंयमो भणित इह यथा पुस्तकदुष्यपञ्चके तृणपथके चर्मपथके च ॥ २ ॥ ३ गण्डी की मुष्टिफलर्क तथा सूपाटिका । एतत्पुस्तकपर्क प्रमं वीतरागेः ॥३॥ ४ माहल्यष्टयुत्वाभ्यां गण्डीपुस्तकं तुल्यं दीर्थम् कच्छपी अन्ते तनुकं मध्ये पृथु ज्ञातव्यम् ॥४॥ ५ चतुरलदीर्घ वा वृताकृति मुष्टिपुस्तकमथवा चतुरदीर्घमेव चतुरस्रं भवति विज्ञेयम् ॥५॥ ६ संपुटकं द्विकादिफलकं
अत्र “संयम” शब्दस्य भेद-प्रभेदानां विस्तृत वर्णनं क्रियते
Forte & Personal Use City
~60~
ibrary dig