________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति : [४५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दशबैका व्याख्या-तत्र प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, अस्याः हिंसायाः किम् ?-प्रतिकूल: पक्ष प्रतिपक्षा-अ- दुमपुहारि-वृत्तिःप्रमत्ततया शुभयोगपूर्वकं प्राणाव्यपरोपणमित्यर्थः, किम् ?-भवत्यहिंसेति, तत्र 'चतुर्विधा' चतुष्पकारा अ- पिका.
हिंसा, 'दव्ये भावे अत्ति द्रव्यतो भावतश्चेत्येको भङ्गा, तथा द्रव्यतो नो भावतः तथा न द्रव्यतो भावता, धर्मनिक्षेपः ॥२४॥ तथा न द्रव्यतो न भावत इति तथाशब्दसमुचितो भङ्गत्रयोपन्यासः, अनुक्तसमुखयार्थकत्वादस्येति, उक्तं
च "तथा समुचयनिर्देशावधारणसादृश्यप्रकारवचनेवित्यादि, तत्रायं भनकभावार्थ:-द्रव्यतो भावतश्चेति, "जहा केइ पुरिसे मिअवहपरिणामपरिणए मियं पासित्ता आयनाइहियकोदंडजीवे सरं णिसिरिजा, से अ४ मिए तेण सरेण विद्धे मए सिआ, एसा दब्बओ हिंसा भावओवि" या पुनद्रव्यतो न भावतःसा खल्बीर्या-3 दिसमितस्य साधो कारणे गच्छत इति, उक्तं च-"उच्चालिअम्मि पाए इरियासमिअस्स संकमहाए । वावजेज कुलिंगी मरिज तं जोगमासज्जा ॥१॥ य तस्स तपिणमित्तो बंधो सुहुमो वि देसिओ समए । जम्हा | सो अपमत्तो सा य पमाओत्ति निहिट्ठा ॥२॥” इत्यादि । या पुनर्भावतो न द्रव्यतः, सेयम्-जहाँ केवि पु-13
१ यथा कथित पुरुषो गूगषपरिणामपरिणतः मृर्ग दृष्ट्वा आकांकृष्टकोदण्डजीवः शरै निमजेत , सच मृगस्तेन पारेण विद्धो मृतः स्यात्, एषा द्रव्यतो हिंसा भावतोऽपि. २ उपालिते पादे दैयाँसमितेन संक्रमणार्थम् । व्यापयेत कुलिशी वियेत तं योगमासाद्य ॥१॥३वीन्द्रियाविः वि. प. ४ म च तस्य तनिमित्तो बन्धः सूक्ष्मोऽपि देशितः समये । यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिष्य ॥२॥ ५ यथा कविमुख्यः मन्दमन्दप्रकाशदेशे संस्थिताभीषदलितकार्य रखें वादा ॥२४॥ | एषोऽहिरि ति तपपरिणामपरिणतः निकृष्ठासिपत्रो बुत हुतं छिन्यात, एषा भावतो दिसा न इव्यतः,
दीप अनुक्रम
~59~