________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [४३], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
* A
प्रत सूत्रांक/ गाथांक ||१||
लक्षणो वक्ष्यमाण इति गाथार्थः। उक्तो धर्मः, साम्प्रतं मङ्गलस्यावसरः, तच प्राग्निरूपितशब्दार्थमेव, तत्पुनर्नामादिभेदतचतुओं, तत्र नामस्थापने क्षुण्णत्वात्साक्षादनादृत्य द्रव्यभावमङ्गलानिधित्सयाऽऽह
दव्वे भावेऽवि अ मंगलाई दवम्मि पुण्णकलसाई । धम्मो उ भावमंगलमेत्तो सिद्धित्ति काऊणं ॥ ४४ ।। व्याख्या- द्रव्यं' इति द्रव्यमधिकृत्य भाव इति भावं च मङ्गले अपिशब्दानामस्थापने च । तन्त्र 'दब्वम्मि पुण्णकलसाई द्रव्यमधिकृत्य पूर्णकलशादि, आदिशब्दात् खस्तिकादिपरिग्रहः, धर्मस्तु तुशब्दोऽवधारणे धर्म एव भावमङ्गलं । कुत एतदित्यत आह-अतः' अस्माद्धात्क्षान्त्यादिलक्षणात् 'सिद्धिरितिकृत्वा' मोक्ष इतिकृत्वा, भवगालनादिति गाथार्थः ॥ अयमेव चोत्कृष्टं-प्रधानं मङ्गलम्, एकान्तिकत्वादात्यन्तिकत्वाच्च, न पूर्णकलशादि, तस्य नैकान्तिकत्वादनात्यन्तिकत्वाच ॥ साम्प्रतं 'यथोदेशं निर्देश' इतिकृत्वा हिंसाविपक्षतो|ऽहिंसा, तां प्रतिपादयन्नाह
हिंसाए पडिबक्यो होइ अहिंसा चलम्विहा सा उ । दब्वे भावे अ तहा अहिंसऽजीवाइवाओत्ति ॥ ४५॥ | सञ्चग्गहणेणं मुसाबाद विरती गहिया, भरगहणेणं मेहुणविरती गहिया, अकिंचाणियगणेणं अपरिग्गहो गहिलो अदतादाणविरती य गहिया, जेण सदेहेवि गि| संगता कायचा तमा ताव अपरिम्पहिया गहिया, जो सहहे निस्वंगी कह सो अदिलं गेहति ?, तम्हा अकिंचगिवगहणेण अदत्तादाणविरती गहिया चेव, भदवा | एगग्गहणे तज्जातीयागं गर्ग कयं भवतित्ति वम्हा अहिंसागहोण अदिनादाणविरती गहिया, संत्तिमवज्जवतवोगहणेण उत्तरगुणाणं गहणं कयं भवत्ति, धम्मोतिदारं गयं. १ तत्र संयमादिना शान्तिप्रमुखेन मूलोत्तरगुणाख्यान,
दीप अनुक्रम
RACCES
~58~