________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [३८], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दीप अनुक्रम
दशवैका०सामायिकबृहद्भाष्याज्ज्ञेयस्तोदितं यतः ॥३॥"होई कयत्यो वोत्तुं सपयच्छेअं सुअं मुआणुगमो । सुत्ता- द्रुमपुहारि-वृत्तिः लावगनासो नामादिण्णासविणिओगं ॥१॥ सुत्तफासिजनित्तिणिओगो सेसओ पयत्थाइ । पार्य सो-पिका०
चिय नेगमणयाइमयगोअरो होइ ॥२॥ एवं सुत्ताणुगमो सुत्तालावगकओ अ निक्खेवो । सुत्तप्फासिअ-18 चालना॥ २१॥
माणिज्जुत्ति णया अ समगं तु वच्चन्ति ॥ ३॥" इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् । तत्र धर्मपदमधिकृत्य सूत्र- प्रत्यवस्पर्शिकनियुक्तिप्रतिपादनायाह
स्थाने णामंठवणाधम्मो दव्वधम्मो अ भावधम्मो अ । एएसि नाणत्तं बुच्छामि अहाणुपुवीए ॥ ३९ ॥ VI व्याख्या-'णामंठवणाधम्मोति अन धर्मशब्दः प्रत्येकमभिसम्बध्यते, नामधर्मः स्थापनाधर्मो द्रव्यधर्मों।
भावधर्मश्च । एतेषां नानात्वं' भेदं 'वक्ष्ये' अभिधास्ये 'यथानुपूलं यथानुपरिपाट्येति गाथार्थः ॥ साम्प्रतं15 दानामस्थापने क्षुण्णवादागमतो नोआगमतश्च ज्ञानुपयुक्तज्ञशरीरेतरभेदांश्चानात्य ज्ञशरीरभव्यशरीरव्यअतिरिक्तद्रव्यधर्माद्यभिधित्सयाह
दव्वं च अस्थिकायप्पयारधम्मो अ भावधम्मो अ । व्वस्स पजवा जे ते धम्मा तस्स व्वस्स ॥ ४० ॥ व्याख्या-इह विविधोऽधिकृतो धर्मः, तद्यथा-द्रव्यधर्मः अस्तिकायधर्मः प्रचारधर्मति । तत्र द्रव्यं चेत्यनेन
1॥२१ १ भवति कृताधं उक्त्वा सपदच्छेदं सूत्र सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥1॥२ सूत्रस्पर्शिकनियुकिनियोगः शेषकः पदार्थादीन् । प्रायः स एव नैगमनयादिमतगोचरो भवति ॥ २॥ ३ एवं सूत्र सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनियुक्तिः नयाष युगपत्तु नजन्ति ॥३॥
JamEscahani
~53~