________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [४०], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
धर्मधर्मिणोः कथश्चिदभेदाद द्रव्यधर्ममाह, तथास्तिकाय इत्यनेन तु सूचनात् सूत्रमितिकृत्वा उपलक्षणवाद-15 है वयव एव समुदायशब्दोपचारादस्तिकायधर्म इति, प्रचारधर्मश्चेत्यनेन अन्धेन द्रव्यधर्मदेशमाह । भावधर्मश्चेत्य
नेन तु भावधर्मस्य खरूपमाह ॥ साम्प्रतं प्रथमोद्दिष्टद्रव्यधर्मखरूपाभिघित्सयाऽऽह-द्रव्यस्य पर्याया-ये उत्पा-12 हदविगमादयस्ते धर्मास्तस्य द्रव्यस्य, ततश्च द्रव्यस्य धर्मा द्रव्यधर्मा इत्यन्यासंसलैकद्रव्यधर्माभावप्रदर्शनार्थों *बहुवचननिर्देश इति गाथार्थः । इदानीमस्तिकायादिधर्मस्वरूपप्रतिपिपादयिषयाऽऽह
धम्मत्थिकायधम्मो पयारधम्मो ये विसयधम्मो य । लोइयकुप्पावयणिअ लोगुत्तर लोगऽणेगविहो ॥४१॥ व्याख्या-धर्मग्रहणाद् धर्मास्तिकायपरिग्रहः, ततश्च धर्मास्तिकाय एव गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मकः
अस्तिकायधर्म इति । अन्ये तु व्याचक्षते-धर्मास्तिकांयादिस्वभावोऽस्तिकायधर्म इति, एतचायुक्तम्, तत्र ध-16 शर्मास्तिकायादीनां द्रव्यत्येन तस्य द्रव्यधर्माव्यतिरेकादिति । तथा प्रचारधर्मश्च विषयधर्म एव, तुशब्दस्यैव-17
कारार्थत्वात् , तत्र प्रचरणं प्रचारः, प्रकर्षगमनमित्यर्थः, स एवात्मखभावत्वाद्धर्मः प्रचारधर्मः, स च किम् ?-18 विषीदन्त्येतेषु प्राणिन इति विषया-रूपादयस्तद्धर्म एव, तथा च वस्तुतो विषयधर्म एवायं यद्रागादिमान । सत्त्वस्तेषु प्रवर्त्तत इति, चक्षुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हदयम्, प्रधानसंसारनिवन्धनत्वेन चास्य प्राधान्यख्यापनार्थ द्रव्यधर्मात् पृथगुपन्यासः । इदानीं भावधर्मः, स च लौकिकादिभेदाभिन्न
१ देसि पंचण्हषि धम्मो णाम राभायो लक्षणंति एगवा इति चूर्णिः. २ जो जस्स इंदिजस्स बिसओ इति पूर्णि.
दीप अनुक्रम
~54~