________________
आगम
“दशवैकालिक"- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति: अध्ययनं [१], उद्देशक [४], मूलं [१] / गाथा [१] नियुक्ति: [३२७...], भाष्यं [६२...]
(४२)
+E
प्रत
दशवैका
विनयअथ चतुर्थ उद्देशः। हारि-वृत्तिः
समाध्यसुअं मे आउस ! तेणं भगवया एवमक्खायं-इह खल थेरेहिं भगवंतेहिं चत्तारि वि
ध्ययनम् ॥ २५५॥
णयसमाहिटाणा पन्नत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नता ?, इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिढाणा पन्नत्ता, तंजहाविणयसमाही सुअसमाही तवसमाही आयारसमाही । विणए सुए अ तवे, आयारे
निच्चपंडिआ । अभिरामयंति अप्पाणं, जे भवंति जिइंदिआ ॥१॥ अथ चतुर्थ आरभ्यते, तन्त्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह-श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा षड़जीवनिकायां तथैव इष्टव्यम्, इह 'खल्वि'ति इह क्षेत्रे प्रवचने वा खलु
शब्दो विशेषणार्थः न केवलमत्र किं वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि 'स्थविरैः' गणधरैः "भगवद्भिः परहै| मैश्वर्यादियुक्तैश्चत्वारि 'विनयसमाधिस्थानानि' विनयसमाधिभेदरूपाणि 'प्रज्ञप्तानि' प्ररूपितानि, भगवतः18
॥२५५॥ सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्ना, अमूनि खलु तानीत्यादिना है ४ निर्वचनं, 'तद्यथे'त्युदाहरणोपन्यासार्थः, विनयसमाधिः१ श्रुतसमाधिः २ तपासमाधिः ३ आचारसमाधिः
दीप अनुक्रम [४७१-४७२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
अथ नवमे अध्ययने चतुर्थ उद्देशक: आरब्ध:
~521