________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति: अध्ययनं [१], उद्देशक [४], मूलं [१] / गाथा [१] नियुक्ति: [३२७...], भाष्यं [६२...]
(४२)
प्रत
प, तत्र समाधानं समाधिः-परमार्थत आत्मनो हितं सुखं खास्थ्य, विनये विनयादा समाधिः विनयस-11 माधिः, एवं शेषेष्वपि शब्दार्थों भावनीयः ॥ एतदेव श्लोकेन संगृह्णाति-विनये यथोक्तलक्षणे 'श्रुते' अ
झादौ तपसि' वाह्यादौ 'आचारे च मूलगुणादी, चशब्दस्य व्यवहित उपन्यासः, 'नित्यं सर्वकालं 'पण्डि-7 हताः सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याह-'अभिरमयन्ति अनेकार्थत्वादाभिमुख्येन विनयादिषु युञ्जते ४
'आत्मान' जीवं, किमिति ?, अस्योपादेयत्वात, क एवं कुर्वन्तीत्याह-ये भवन्ति 'जितेन्द्रिया' जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः ॥ १॥
चउठिवहा खलु विणयसमाही भवइ, तंजहा-अणुसासिजंतो सुस्सूसइ १ सम्म संपडिवजइ २ वेयमाराहइ ३ न य भवइ अत्तसंपग्गहिए १ चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो-पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिटए । न य मा
णमएण मजई, विणयसमाहि आययटिए ॥२॥ विनयसमाधिमभिधित्सुराह-चतुर्विधः खलु विनयसमाधिर्भवति, 'तद्यत्युदाहरणोपन्यासार्थः, 'अणु-12 सासिज्जतो' इत्यादि, 'अनुशास्यमानः तत्र तत्र चोधमानः 'शुश्रूपति' तदनुशासनमर्थितया श्रोतुमिच्छति १, इच्छाप्रवृत्तितः तत् 'सम्यक संपतिपद्यते' सम्यग-अविपरीतमनुशासनतत्वं यथाविषयमवबुध्यते २, स|
CCCCCCCCCCASGEET
दीप अनुक्रम [४७१-४७२]
KAASANS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~522~