________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति: अध्ययनं [९], उद्देशक [३], मूलं [१५...] / गाथा ||८-१५|| नियुक्ति : [३२७...], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||८-१५||
न्यामिव निवेशयन्ति यथा मातापितरः कन्यां गुणैर्वयसा च संवय योग्यभर्तरि स्थापयन्ति एवमाचार्याः शिष्य सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति । तानेवभूतान् गुरून्मानयति योऽभ्युत्थानादिना 'मानाहान्' मानयोग्यान तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थ विशेषणद्वयं, स पूज्य इति &ासूत्रार्थः॥१३ ॥ तेषां 'गुरूणाम्' अनन्तरोदिताना 'गुणसागराणां गुणसमुद्राणां संवन्धीनि श्रुत्वा मेधावी।
सुभाषितानि परलोकोपकारकाणि 'चरति आचरति 'मुनिः साधुः 'पश्चरतः पञ्चमहाबतसक्तः त्रिगुप्तो मनोगुत्यादिमान् 'चतु:कषायापगत' इत्यपगतक्रोधादिकषायो यः स पूज्य इति सूत्रार्थः ॥ १४ ॥ प्रस्तुतफलालाभिधानेनोपसंहरबाह-गुरुम्' आचायोंदिरूपम् 'इह' मनुष्यलोके 'सततम् अनवरतं 'परिचर्य विधि-IN
नाऽऽराध्य 'मुनि' साधुः, किंविशिष्टो मुनिरित्याह-जिनमतनिपुणः' आगमे प्रवीणः 'अभिगमकुशलों लोकमाघूर्णकादिप्रतिपत्तिदक्षा, स एवंभूतः विधूय रजोमलं पुराकृत, क्षपयित्वाऽष्टप्रकार कर्मेति भावः, किमित्याह-भाखरां ज्ञानतेजोमयत्वात् 'अतुलाम् अनन्यसदृशीं 'गति सिद्धिरूपा 'बजतीति गच्छति तदा जन्मान्तरेण वा सुकुलप्रजात्यादिना प्रकारेण । ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥१५॥
॥ इति विनयसमाधौ व्याख्यातस्तृतीय उद्देशः ॥ ३ ॥
दीप
अनुक्रम [४६३-४७०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
अत्र नवमे अध्ययने तृतीय उद्देशक: परिसमाप्त:
~520~