________________
आगम (४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति: अध्ययनं [१], उद्देशक [३], मूलं [१५...] / गाथा ||८-१५|| नियुक्ति: [३२७...], भाष्यं [६२...]
दशवैका० हारि-वृत्तिः
प्रत
॥२५४॥
सूत्रांक
||८-१५||
रस्त्वमित्यादिरूपां भाषां तथा 'अवधारिणीम् अशोभन एवायमित्यादिरूपाम् 'अप्रियकारिणी च' श्रोतु- रविनय. मृतनिवेदनादिरूपां "भाषां वाचं 'न भाषेत सदा' यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः ॥९॥
समाध्यतथा-'अलोलुप आहारादिष्वलुब्धः 'अकुहक' इन्द्रजालादिकुहकरहितः 'अमायी' कौटिल्यशून्यः 'अपि-18
ध्ययनम् शुनश्चापि' नो छेदभेदको 'अदीनवृत्तिः आहाराद्यलाभेऽपि शुद्धवृत्तिः (ग्रन्थानम् ६०००) नो भाव
|३ उद्देशः येद् अकुशलभावनया परं, यथाऽमुकपुरतो भवताऽहं वर्णनीयः 'नापि च भावितात्मा' खयमन्यपुरतः स्वगुणवर्णनापरः अकौतुकब सदा नटनकादिषु यः स पूज्य इति सूत्रार्थः ॥ १०॥ किंच-'गुणैः' अनन्तरोदितैर्विनयादिभिर्युक्तः साधुर्भवति, तथा 'अगुणैः उक्तगुणविपरीतैरसाधुः, एवं सति गृहाण साधुगुणान् मुञ्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य प्राकृतशैल्या 'विज्ञापयति' विविधं ज्ञापयस्यात्मानमास्मना पा तथा 'रागद्वेषयोः समः' न रागवान द्वेषवानिति स पूज्य इति सूत्रार्थः ॥ ११॥ किंच-तथैवेति| पूर्ववत्, डहरं वा महलकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणस्वान्नपुंसकं वा प्रबजितं गृहिणं वा, वाशब्दादन्यतीर्थिकं वा 'न हीलयति नापि च खिंसयति तत्र सूयया असूयया वा सकृदुष्टाभिधान हीलनं, तदेवासकृतिवसनमिति । हीलनखिंसनयोश्च निमित्तभूतं 'स्तम्भं च' मानं च 'क्रोधं च रोष। च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वतः कार्यत्यागादिति सूत्रार्थः ॥ १२॥ किं च-ये मानिता अभ्युत्थानादिसत्कारैः 'सततम्' अनवरतं शिष्यान् 'मानयन्ति' श्रुतोपदेशं प्रति चोदनादिभिः, तथा 'यत्नेन क- ।॥२५४।।
दीप
अनुक्रम [४६३-४७०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~519~