________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति: अध्ययनं [९], उद्देशक [३], मूलं [१५...] / गाथा ||८-१५|| नियुक्ति : [३२७...], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||८-१५||
स पुजो ॥११॥ तहेव डहरं च महल्लगं वा, इत्थीं पुमं पव्वइअं गिहिं वा । नो हीलए नोऽवि अ खिसइजा, थंभं च कोहं च चए स पुज्जो ॥ १२॥ जे माणिआ सययं माणयंति, जत्तेण कन्नं व निवेसयंति । ते माणए माणरिहे तवस्सी, जिईदिए सच्चरए स पुजो ॥ १३ ॥ तेसिं गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासिआई । चरे मुणी पंचरए तिगुत्तो, चउक्कसायावगए स पुजो ॥ १४ ॥ गुरुमिह सययं पडिअरिअ मुणी, जिणमयनिउणे अभिगमकसले । धुणिअ रयमलं पुरेकडं,
भासुरमउलं गई वइ ॥१५॥ त्ति बेमि ॥ विणयसमाहीए तइओ उद्देसो समत्तो ॥३॥ किं च-'समापतन्त' एकीभावेनाभिमुखं पतन्तः, क इत्याह-वचनाभिघाता' खरादिवचनपहारा: कअंगताः सन्तः प्रायोऽनादिभवाभ्यासात् 'दीर्मनस्य' दुष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान वचनाभिधातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो न त्वशक्त्यादिना परमाग्रशरों' दानसंग्रामशूरापेक्षया प्रधानः शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुपदर्शयति स पूज्य इति सूत्रार्थः ॥८॥ तथा-'अवर्णवाद च' अश्लाघावादं च 'पराबुखस्य पृष्ठत इत्यर्थः 'प्रत्यक्षतच प्रत्यक्षस्य च 'प्रत्यनीकाम् अपकारिणी चौ
दीप
अनुक्रम [४६३-४७०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~518~