SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [९], उद्देशक [३], मूलं [१५...] / गाथा ||१-७|| नियुक्ति : [३२७...], भाष्यं [६२...] (४२) मा ॥२५३॥1 प्रत सूत्रांक ||१-७|| दशवैकानमप्यर्थलिप्सया, न तु वाक्कण्टकाः शक्या इत्येवं व्यवस्थिते 'अनाशया' फलप्रत्याशया निरीहः सन् यस्तु | ९विनयहारि-वृत्तिः सहेत कण्टकान 'वाङ्मयान' खरादिवागात्मकान 'कर्णसरान' कर्णगामिनः स पूज्य इति सूत्रार्थः ॥ ६॥ समाध्य. एतदेव स्पष्टयति-मुहूर्तदुःखा' अल्पकालदुःखा भवन्ति कंटका अयोमयाः, वेधकाल एव प्रायो दुःखभावात्, ध्ययनम् तेऽपि 'ततः' कायात् 'सद्धरा' सुखेनैवोद्रियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनः 'दुरुद्धराणि' दु:-14३ उद्देश: खेनोद्रियन्ते मनोलक्षवेधनाद 'वैरानुवन्धीनि' तथाश्रवणद्वेषादिनेह परत्र च वैरानुवन्धीनि भवन्ति, अत एच महाभयानि, कुगतिपातादिमहाभयहेतुत्वादिति सूत्रार्थः ॥७॥ समावयंता वयणाभिघाया, कन्नंगयां दुम्मणि जणंति । धम्मुत्ति किच्चा परमग्गसूरे, जिइंदिए जो सहई स पुज्जो ॥८॥ अवण्णवायं च परम्मुहस्स, पञ्चक्खओ पडिणीअं च भासं । ओहारणिं अप्पिअकारिणिं च, भासं न भासिज सया स पुजो ॥९॥ अलोलुए अकुहए अमाई, अपिसुणे आवि अदीणवित्ती । नो भावए नोऽविअ भाविअप्पा, अकोउहल्ले अ सया स पुज्जो ॥१०॥ गुणेहि साहू अगुणेहिऽसाहू, गिण्हाहि साहू गुण मुंचऽसाहू । विआणिआ अप्पगमप्पएणं, जो रागदोसेहिं समो दीप अनुक्रम [४५६-४६२]] CACANCE 1॥२५३।। पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~517~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy