________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [९], उद्देशक [३], मूलं [१५...] / गाथा ||१-७|| नियुक्ति : [३२७...], भाष्यं [६२...]
(४२)
।
प्रत सूत्रांक ||१-७||
दिभावरत्नाभ्युच्छितेषु 'चिनयं' यथोचितं 'प्रयुत करोति, तथा डहरा अपि च ये वयः श्रुताभ्यां 'पर्याय-13 ज्येष्ठाः' चिरप्रजितास्तेषु विनयं प्रयुङ्क्ते, एवं च यो 'नीचत्वे' गुणाधिकान् पति नीचभावे वर्तते 'सत्यवादी
अविरुद्धवक्ता तथा 'अवपातवान' वन्दनशीलो निकटवर्ती वा एवं च यो 'वाक्यकरों' गुरुनिर्देशकरणशीलः | शास पूज्य इति सूत्रार्थः ॥३॥ किं च-'अज्ञातोञ्छ' परिचयाकरणेनाज्ञातः सन् भावोन्छ गृहस्थोद्धरितादि 'चरति अटित्वाऽऽनीतं भुङ्के, न तु ज्ञातस्तहहुमतमिति, एतदपि 'विशुद्धम्' उद्गमादिदोषरहितं, न तद्विप
रीतम्, एतदपि 'यापनार्थ' संयमभरोद्वाहिशरीरपालनाय नान्यथा 'समुदानं च उचितभिक्षालब्धं च नित्य मासर्वकालं न तछमप्येकत्रैव बहुलब्ध कादाचित्कं वा, एवंभूतमपि विभागतः 'अलब्ध्वा' अनासाथ 'न परि-131
देवयेत्' न खेदं यायात् , यथा-मन्दभाग्योऽहमशोभनो वाऽयं देश इति, एवं विभागतश्च 'लब्ध्वा' प्राप्योचितं 'न विकत्वते न श्लाघां करोति-सपुण्योऽहं शोभनो वाऽयं देश इत्येवं स पूज्य इति सूत्रार्थः ॥ ४॥ किं च-संस्तारकशय्यासनभक्तपानानि प्रतीतान्येव, एतेषु 'अल्पेच्छता' अमूर्छया परिभोगोऽतिरिक्ताग्रहणं वा अतिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात् य एवमात्मानम् 'अभितोषयति' येन वा तेन वा यापयति 'संतोषप्राधान्यरतः संतोष एवं प्रधानभावे सक्तः स पूज्य इति सूत्रार्थः ॥५॥ इन्द्रियसमा-1 |धिद्वारेण पूज्यतामाह-शक्याः सोदुम् 'आशयेति इदं मे भविष्यतीति प्रत्याशया, क इत्याह-कण्टका 'अयोमया' लोहात्मका: 'उत्सहता नरेष' अधोंयमवतेत्यर्थः, तथा च कुर्वन्ति केचिदयोमयकण्टकास्तरणशय
दीप अनुक्रम [४५६-४६२]]
--
पि-
*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~516