SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [२], मूलं [१५...] / गाथा ||२१-२३|| नियुक्ति: [३२७...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||२१ -२३|| दशवैका भवति 'शिक्षा ग्रहणासेवनारूपाम् 'असौं' इत्थंभूतः अधिगच्छति-प्रामोति, भावत उपादेयपरिज्ञानादिति विनयहारि-वृत्तिः सूत्रार्थः ॥ २१॥ एतदेव दृढयन्नविनीतफलमाह-यश्चापि 'चण्ड' प्रजितोऽपि रोषणः 'ऋद्धिगौरवमतिः' - समाध्य द्विगौरवे अभिनिविष्टः पिशुनः पृष्ठिमांसखादकः 'नरों' नरव्यञ्जनो न भावनरः 'साहसिकः' अकृत्यकरण- ध्ययनम् ॥ २५१॥ परः 'हीनप्रेषण' हीनगुर्वाज्ञापरः 'अदृष्टधर्मा' सम्यगनुपलब्धश्रुतादिधर्मा 'विनयेऽकोविदों' विनयविषयेऽप-15 २ उद्देशः *ण्डितः 'असंविभागी' यत्र कचन लाभेन संविभागवान् । य इत्थंभूतोऽधमो नैव तस्य मोक्षः, सम्यग्दृष्टेखा-IN रित्रवत इत्थंविधसंक्लेशाभावादितिसूत्रार्थः ॥२२॥ विनयफलाभिधानेनोपसंहरन्नाह-निर्देश-आज्ञा तद्वर्तिनः पुनर्ये 'गुरूणाम्' आचार्यादीनां 'श्रुतार्थधर्मा' इति प्राकृतशैल्या श्रुतधर्मार्था गीतार्था इत्यर्थः, विनये कर्तव्ये कोविदा-विपश्चितो य इत्थंभूतास्ती| ते महासत्त्वा 'ओघमेन' प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारं तीवेव तीवा, चरमभवं केवलित्वं च प्राप्येति भावः, ततः क्षपयित्वा कर्म निरवशेष भवोपनाहिसंज्ञितं द गतिमुत्तमां सिद्ध्याख्यां 'गता प्राप्ताः । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ २३ ॥ ॥ इति विनयसमाधौ व्याख्यातो द्वितीय उद्देशः॥२॥ Act दीप अनुक्रम [४५३-४५५] ॥२५१॥ जेच पेसर्ग पायरिएहिं दिणं तं देसकालादीहिं हीर्ण करेद. Edream पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: अत्र नवमे अध्ययने द्वितीय उद्देशक: परिसमाप्त: ~513~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy