________________
आगम
(४२)
प्रत
सूत्रांक
||१-७||
दीप
अनुक्रम
[४५६
-४६२]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ :+|भाष्य|+वृत्तिः) अध्ययनं [९], उद्देशक [३], मूलं [१५...] / गाथा ||१७|| निर्युक्तिः [ ३२७...], भाष्यं [६२...]
अथ तृतीय उद्देशः ।
आयरिअं अग्गिमिवाहिअग्गी, सुस्सूसमाणो पडिजागरिजा । आलोइअं इंगिअमेव नच्चा, जो छंदमाराहयई स पुज्जो ॥ १ ॥ आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वकं । जहोवइटुं अभिकखमाणो, गुरुं तु नासाययई स पुजो ॥ २ ॥ रायणिएसु विणयं पउंजे, डहराऽवि अ जे परिआयजिट्ठा । नीअत्तणे वहइ सच्चवाई, उवायवं वक्ककरे स पुज्जो ॥ ३ ॥ अन्नायउंछं चरई विसुद्धं, जवणट्टया समुआणं च निच्चं । अलअं नो परिदेवइजा, लडुं न विकत्थई स पुजो ॥ ४ ॥ संथारसिजास
भत्तपाणे, अपिच्छया अइलाभेऽवि संते। जो एवमप्पाणभितोसइज्जा, संतोस पाहन्नरएस पुज्जो ॥ ५ ॥ सक्का सहेउं आसाइ कंटया, अओमया उच्छहया नरेणं । 'अणासए जो उ सहिज्ज कंटए, वईमए कन्नसरे स पुज्जो ॥ ६ ॥ मुहुत्तदुक्खा उह
For P&Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
अथ नवमे अध्ययने तृतीय उद्देशक: आरब्धः
~514~