________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा ||२१-२३|| नियुक्ति : [३२७...], भाष्यं [६२...]
(४२)
A5%
प्रत
सूत्रांक
||२१
-२३||
गृहस्थावर्जनादिना 'तत्तत् पित्तहरादिरूपमशनादि संप्रतिपादयेत् , यथा काले शरदादौ पित्तहरादिभोजनं प्रवातनिवातादिरूपा शय्या इच्छानुलोमं वा यद्यस्य हितं रोचते च आराधनामकारोऽनुलोमं भाषणं ग्रन्थाभ्यासवैयावृत्यकरणादि देशे अनूपदेशाशुचितं निष्ठीवनादिभिर्हेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं संपादयेदिति सूत्रार्थः ॥ २०॥
विवत्ती अविणीअस्स, संपत्ती विणिअस्स य । जस्सेयं दुहओ नाय, सिक्खं से अभिगच्छइ ॥ २१ ॥ जे आवि चंडे मइइडिगारवे, पिसुणे नरे साहसहीणपेसणे । अदिधम्मे विणए अकोविए, असंविभागी न हु तस्स मुक्खो ॥ २२ ॥ निद्देसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विणयंमि कोविआ । तरित्तु ते ओघमिणं दुरुत्तरं, खवित्तु कम्मै गइमुत्तमं गय ॥ २३ ॥ त्ति बेमि ॥ विणयसमाहिअज्झयणे बीओ उद्देसो
समत्तो ॥२॥ किंच-विपत्तिरविनीतस्य ज्ञानादिगुणानां, संप्राप्तिर्विनीतस्य च ज्ञानादिगुणानामेव, 'यस्यैतत् ज्ञानादि-| मास्यपासिद्धयम् 'उभयतः' उभयाभ्यां विनयाविनयाभ्यां सकाशात् भवतीत्येवं 'ज्ञातम्' उपादेयं चैतदिति
दीप अनुक्रम [४५३-४५५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~512~