________________
आगम
(४२)
प्रत
सूत्रांक
॥१७
-२०||
दीप
अनुक्रम
[ ४४८
-४५२]
Casto
हारि-वृत्तिः
॥ २५० ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+|भाष्य|+वृत्तिः) अध्ययनं [९], उद्देशक [ २ ], मूलं [ १५...] / गाथा ||१७-२०|| निर्युक्तिः [ ३२७...], भाष्यं [६२...]
विनयोपायमाह - नीचां 'शय्यां' संस्तारकलक्षणामाचार्य शय्यायाः सकाशात्कुर्यादिति योगः, एवं नीचां गतिं आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायादित्यर्थः एवं नीचं स्थानमाचार्यस्थानात्, यत्राचार्य आस्ते तस्मान्नी चतरे स्थाने स्थातव्यमिति भावः । तथा 'नीचानि' लघुतराणि कदाचित्कारणजाते 'आस नानि' पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत, नान्यथा, तथा 'नीच' च सम्यगवनतोत्तमाङ्गः सन् पादावाचार्य सत्कौ वन्देत, नावज्ञया, तथा कचित्प्रनादी 'नीचं' नम्रकार्य 'कुर्यात्' संपादयेचाञ्जलिं न तु स्थाणुवत्स्तब्ध एवेति सूत्रार्थः ॥ १७ ॥ एवं कायविनयमभिधाय वाग्विनयमाह - 'संघहिय' स्पृष्ट्रा 'कायेन' देहेन कथंचित्तथाविधप्रदेशोपविष्टमाचार्य तथा 'उपधिनापि कल्पादिना कथंचित्संघद्व्य मिथ्यादुष्कृतपुरःसरमभिवन्द्य 'क्षमख' सहख 'अपराध' दोषं मे मन्दभाग्यस्यैवं 'वदेद्' ब्रूयात् 'न पुनरिति च' नाहमेनं भूयः करिष्यामीति सूत्रार्थः ॥ १८ ॥ एतच बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याह - 'दुगौरव' गलिबलीवईवत् 'प्रतोदेन' आरादण्डलक्षणेन 'चोदितो' विद्धः सन् 'वहति' नयति कापि 'रथं' प्रतीतम्, 'एवं' दुगौरिव 'दुर्बुद्धिः' अहितावहबुद्धिः शिष्यः 'कृत्यानाम्' आचार्यादीनां 'कृत्यानि वा' तदभिरुचितकार्याणि 'उक्त उक्तः पुनः पुनरभिहित इत्यर्थः, 'प्रकरोति' निष्पादयति प्रयुङ्क्ते चेति सूत्रार्थः ॥ १९ ॥ एवं च कृतान्यमूनि न शोभनानीत्यतः (आह) - 'काल' शरदादिलक्षणं, 'छन्द:' तदिच्छारूपम् 'उपचारम्' आराधनाप्रकारं, चशब्दादेशादिपरिग्रहः, एतत् 'प्रत्युपेक्ष्य' ज्ञात्वा 'हेतुभिः' यथानुरूपैः कारणैः किमित्याह तेन तेनोपायेन
९ विनय
समाध्य
ध्ययनम्र २ उद्देशः
~511~
॥ २५० ॥
Far P&Personal Use Cly
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
www