________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा ||५-६|| नियुक्ति: [३२७...], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||५-६||
॥५॥ तहेव सुविणीअप्पा, उववज्झा हया गया । दीसंति सुहमेहता, इड्डिं पत्ता
महायसा ॥६॥ अविनयदोषोपदर्शनार्थमेवाह-तहेवत्ति सूत्रं, 'तथैवेति तथवैते 'अविनीतात्मानों विनयरहिता अ-12 नात्मज्ञाः, उपवाखाना-राजादिवल्लभानामेते कर्मकरा इत्यौपवायाः 'हया' अश्वाः 'गजा' हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति । एते किमित्याह-दृश्यन्ते' उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलो
कवर्सिना यवसादिवोढारः 'दुःखं' संक्लेशलक्षणम् 'एधयन्तः अनेकार्थत्वादनुभवन्तः 'आभियोग्य' कर्मकहारभावम् उपस्थिताः' प्राप्ता इति सूत्रार्थः ॥५॥ एतेष्वेव विनयगुणमाह-तहेब'त्ति सूत्रं. 'तथैवेति तथैवैते 'सुविनीतात्मानो' विनयवन्त आत्मज्ञा औपवाह्या राजादीनां हया गजा इति पूर्ववत् । एते किमित्याह
'दृश्यन्ते' उपलभ्यन्त एव सुखम्-आहादलक्षणम् 'एधमाना' अनुभवन्तः शुद्धि प्राप्ता इति विशिष्टभूषदाणालयभोजनादिभावतः प्राप्तईयो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः ॥६॥
तहेव अविणीअप्पा, लोगंमि नरनारिओ । दीसंति दुहमेहता, छाया विगलितेंदिआ ॥ ७॥ दंडसत्थापरिजुन्ना, असम्भवयणेहि अ। कलुणाविवन्नच्छंदा, खुप्पि
दीप
अनुक्रम
[४३६
-४३७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~506~