________________
आगम
(४२)
प्रत
सूत्रांक
||३-४||
दीप
अनुक्रम
[४३४
-४३५]
दशवैका ० हारि-वृत्तिः
॥ २४७ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ :+|भाष्य|+वृत्तिः) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा ||३-४ || निर्युक्तिः [३२७...], भाष्यं [६२...]
जहा ॥ ३ ॥ विणपि जो उवाएणं, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जतिं, दंडेण पडिसेहए ॥ ४ ॥
अविनयवतो दोषमाह - 'जे अत्ति सूत्रं यः 'चण्डो' रोषणो 'मृगः' अज्ञः हितमप्युक्तो रुष्यति तथा 'स्तब्धो' जात्यादिमदोन्मत्तः 'दुर्वाग' अप्रियवक्ता 'निकृतिमान' मायोपेतः 'शठः' संयमयोगेष्वनादृतः, एभ्यो दोषेभ्यो विनयं न करोति यः उत्यतेऽसौ पापः संसारस्रोतसा 'अविनीतात्मा' सकलकल्याणैकनिबन्धनवि| नयविरहितः । किमिवेत्याह-काष्ठं 'स्रोतोगतं' नयादिवहिनीपतितं यथा तद्वदिति सूत्रार्थः ॥ ३ ॥ किं च'विषयंपी'ति सूत्रं, 'विनयम्' उक्तलक्षणं यः 'उपायेनापि एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः संबन्धः 'चोदित' उक्तः 'कुप्यति' रुष्यति नरः । अत्र निदर्शनमाह - 'दिव्याम्' अमानुषीम् 'असो' नरः श्रियं लक्ष्मीम् 'आगच्छन्तीम्' आत्मनो भवन्तीं 'दण्डेन' काष्ठमयेन 'प्रतिषेधयति' निवारयति । एतदुक्तं भवति-विनयः संपदो निमित्तं, तत्र स्खलितं यदि कश्चिचोदयति स गुणस्तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः, उदाहरणं चात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्गकारी च तयुक्तः कृष्ण इति सूत्रार्थः ॥ ४ ॥
तहेव अविणीअप्पा, उववज्झा हया गया । दीसंति दुहमेहंता, आभिओगमुवट्टिआ
For Pr
९ विनय
समाध्य
ध्ययनम् २ उद्देशः
~ 505~
॥ २४७ ॥
y
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः