________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा ||१-२|| नियुक्ति : [३२७...], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
DER
||१-२||
दीप
पत्ता, तओ सि पुष्पं च फलं रसो अ॥१॥ एवं धम्मस्स विणओ, मूलं परमो
से मुक्खो। जेण कित्तिं सुअं सिग्घ, नीसेस चाभिगच्छइ ॥२॥ विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिमं सूत्रं-मूलाउ' इत्यादि, अस्य व्याख्या-मूलाद्' आदिप्रबन्धात् 'स्कन्धप्रभवः' स्थुडोत्पादः, कस्येत्याह-'द्रुमस्य' वृक्षस्य । 'ततः स्कन्धात् सकाशात् पश्चात्तदनु 'समुपयान्ति' आत्मानं प्रामुवन्त्युत्पद्यन्त इत्यर्थः, कास्ता इलाह-'शाखा' त जाकल्पाः। तथा 'शाखाभ्य' उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता 'विरोहन्ति' जायन्ते, तथा तेभ्योऽपि 'पत्राणि पर्णानि विरो-४ |हन्ति । 'ततः तदनन्तरं 'से' तस्य द्रुमस्य पुष्पं च फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति सूत्रार्थः। ॥१॥ एवं दृष्टान्तमभिधाय दाष्टोन्तिकयोजनामाह-एवं ति सूत्रं, 'एवं दुममूलबत् धर्मस्य परमकल्पवृ-12 क्षस्य बिनयो 'मूलम्' आदिप्रवन्धरूपं 'परम' इत्यग्रो रसः 'से तस्य फलरसवन्मोक्षा, स्कन्धादिकल्पानि तु४
देवलोकगमनसुकुलागमनादीनि, अतो विनयः कर्तव्यः, किंविशिष्ट इत्याह-येन' विनयेन 'कीति' सर्वत्र PIशुभप्रवादरूपां तथा 'श्रुतम् अङ्गमाविष्टादि 'लम्यं प्रशंसास्पदभूतं 'निःशेष संपूर्णम् 'अधिगच्छति' प्रा-12 मोतीति ॥२॥
जे अ चंडे मिए थद्धे, दुव्बाई नियडी सढे । वुज्झइ से अविणीअप्पा, कद्रं सोअगयं
अनुक्रम [४३२-४३३]
दश०४२
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~504~