________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा ||११-१७|| नियुक्ति: [३२७...], भाष्यं [६२...]
प्रत
सूत्रांक ||११
(तत्) आचार्यः शोभते 'भिक्षुमध्ये' साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति सूत्रार्थः ॥ १५॥ किंच-'महाग-1 हारि- सित्ति सूत्रं, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या 'महैषिणों' मोक्षैषिणः, कथं महैषिण इत्याह-'समा-1
समाध्य|ाधियोगश्रुतशीलबुद्धिभिः' समाधियोग:-ध्यानविशेषः श्रुतेन-द्वादशाङ्गाभ्यासेन शीलेन-परद्रोहविरतिरूपेण[ध्ययनम ॥२४६॥ लवजया च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति । तानेवाशा
भूतानाचार्यान् संप्राप्नुकामोऽनुत्तराणि ज्ञानादीनि आराधयेद्विनयकरणेन, न सकृदेव, अपि तु 'तोषयेद्'। असकृत्करणेन तोषं ग्राहयेत् धर्मकामो-निर्जराथ, न तु ज्ञानादिफलापेक्षयाऽपीति सूत्रार्थः ॥ १६ ॥ 'सोचाण'त्ति सूत्रं, श्रुत्वा मेधावी सुभाषितानि गुर्वाराधनफलाभिधायीनि, किमित्याह-शुश्रूषयेदाचार्यान् 'अप्रमत्तो' निद्रादिरहितस्तदाज्ञां कुर्वीतेखा, य एवं गुरुशुश्रूषापरःस आराध्य 'गुणान' अनेकान ज्ञानादीन प्रामोति सिद्धिमनुत्तरां, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा । ब्रवीमीति पूर्ववदयं सूत्रार्थः ॥१७॥
इति श्रीदशवैकालिकटीकायां श्रीहरिभद्रसूरिविरचितायां नवमाध्ययने प्रथम उद्देशकः ॥१॥
-१७||
दीप
3555-%A5%
अनुक्रम [४२५
॥२४६॥
अथ द्वितीय उद्देशः। मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुर्विति साहा । साहप्पसाहा विरुहंति
-४३१]
is Etcu
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
अत्र नवमे अध्ययने प्रथम उद्देशक: परिसमाप्त: तथा द्वितिय उद्देशक: आरब्ध:
~503~