________________
आगम
(४२)
प्रत
सूत्रांक
||७-९||
दीप
अनुक्रम
[४३८
-४४०]
दशवैका ० हारि-वृत्तिः
॥ २४८ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ :+|भाष्य|+वृत्तिः) अध्ययनं [९], उद्देशक [२] मूलं [१५...] / गाथा ||७-९|| निर्युक्ति: [ ३२७...], भाष्यं [६२...]
वासाइपरिगया ॥ ८ ॥ तहेव सुविणीअप्पा, लोगंसि नरनारिओ । दीसंति सुहमेहंता, इहिं पत्ता महायसा ॥ ९ ॥
एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह - 'तहेव'त्ति सूत्रं, 'तथैव' तिर्यञ्च इव अविनीतात्मान इति पूर्ववत् । 'लोके' अस्मिन्मनुष्यलोके, नरनार्य इति प्रकटार्थे दृश्यन्ते दुःखमेधमाना इति पूर्ववत् 'छारा (ताः)' कस घातत्रणाङ्कितशरीरा: 'विगलितेन्द्रिया' अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः ॥ ७ ॥ तथा 'दंड' त्ति सूत्र, दण्डा - वेत्रदण्डादयः शस्त्राणि खड्गादीनि ताभ्यां परिजीर्णाः समन्ततो दुर्बलभावमापादिताः तथा 'असभ्यवचनैश्व' खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सतां करुणाहेतुत्वात्करुणा-दीना व्यापन्नच्छन्दसः-परायत्तत्तथा अपेतखाभिप्रायाः क्षुधा वुभुक्षया पिपासया तृषा परिगता-व्याप्ता अन्नाद्विनिरोधस्तो कदानाभ्यामिति । एवमिह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेर्दुःखिततरा विज्ञेया इति सूत्रार्थः ॥ ८ ॥ विनयफलमाह - 'तहेवत्ति सूत्रं, 'तथैव' विनीततिर्यञ्च इव सुविनीतात्मानो लोकेऽस्मिन्नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धिं प्राप्ता महायशस इति पूर्ववदेव, नवरं स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति सूत्रार्थः ॥ ९ ॥
तहेव अविणीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति दुहमेहंता, अभिओगमुव
९ विनय
समाध्य
ध्ययनम्
२ उद्देशः
~ 507~
॥ २४८ ॥
For P&Personal City
oryg
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः